SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ 178 ACT VI 42-44 चित्र । देवराज युक्तमेवैतत् । एवं वात्सल्यमनुरुध्यपि निमहात्मानः । सामुतौत्सुक्यम्। पश्यतु देवराजः । सौमित्राणवजैरधिकतरममी मर्मवेधं प्रविद्धा धावन्तः माधरेन्द्रा इव रजनिचराः शेरते युद्धसीन्नि । रक्षोनाथोऽपि पुत्रान कतिचन पतितान वीक्ष्य रामा भियोगं सन्यज्यानिष्टशङ्की निपतति तरसा मेघनादोपकण्ठम् ॥४२॥ तदेतदत्याहितमाशङ्के । 10 वास । गन्धर्वराज किमत्र नामात्याहितम् । अपरिच्छेद्यमहि___ मानः किलैते ककुत्स्थकुलप्ररोहाः। तथा हि। परःसहस्रं रजनीचरेन्द्रा यथास्य वीरस्य किलैकलक्ष्यम् । तथा रणेष्वद्भुतवीरगोष्ठी भूषायमाणो दशकन्धरोऽपि ॥४३॥ ___ चित्र । देवराज बहुभिरेकस्याभियोगेऽपि शुभोदकतेत्येतदबहुव्यक्तिनिष्ठम् । सचमत्कारम्। इतोऽवर्धता देवराजः । रक्षोनाथे सरभसमितो निर्गते वियहेच्छुः शुभ्यत्युच्चै रघुपतिशरैः कीलितः कुम्भकर्णः । कुम्भोऽयेतां पितुरुपनतां वीक्ष्य वस्थां वपुष्मान गर्वः किं वा निपतति जवाजङ्गमः क्ष्माधरेन्द्रः॥४४॥ 15 20 1 शङ्का for °शङ्की E only | " इतो धावता for इतोऽवधत्ता E only. रमसात् for तरसा K only. 7 वपुष्मान गर्वः K, W, Sc, B वपुष्मा3 काकु for ककु° E only. | नातः : चपुष्मान् वैगः I. + सहस्र for "सहस्रं E only [only. | वा निपतति K, W, Sc, I, B वापि 6 °दकानि एतद° for "दर्कतेत्येतदE | पतति 2
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy