________________
138
ACT V 37-38 लक्ष्म । आर्ये वालिरावणयोः किन्निबन्धना मैत्री ॥
'श्रम।
कैलासे तुलिते जिते त्रिभुवने दृप्यन्तमभ्युद्यतं
दोर्युद्धाय दशास्यमिन्द्रतनयः प्रक्षिय कान्तरे। सान्ध्यं कर्म समाय सप्तसु सरिनाथेष्वथो मुक्तवा
नुन्मुक्ताय नताय "याचितवते सख्यं च तस्मै ददौ ॥३७॥ "लक्ष्म । दुरात्मन पौलस्य लपांसन । एष ते क्षत्रियपरितापिनो वीर्यस्योत्कर्षः॥
रामः। एवमुनरोतरभवैिश्चित्रीयते जीवलोकः ॥ ___ 10 बम । "आर्ये पुरत एष" शुभो' गिरिः किन्नामधेयः ॥
श्रम।
नायं गिरियशोराशिरिव वीरस्य वालिनः। एष दुन्दुभिदैत्येन्द्रमहिषस्यास्थिसञ्चयः ॥३॥
1 श्रवणा II, Bo अE अम° cett | 10 याजित° conr to याचित• Cu only कैलाशे Sc, I, only.
| 1 लक्ष्म om E only. 3 जिते पितं त्रिभुवने w, Sc जितेऽपि
___12 भावचित्रीयते I, Md, Mt, Mg
12 भुवने 04 सिते त्रिभुवने E जिते त्रिभुवने
भावचित्रायते W, Sc, I, भावश्चित्रीयते cett.
* मभ्यागतं Cu, K मन्यद्यतं E corr. to °भावैश्चिचीयते Cu °भावैश्चित्रीयते मभ्युद्यतं cett.
cett. प्राषिष्य Md only
| 13 आर्य for आर्ये W only. कवान्तरे Cu, K, Mt, Mg कचालये 14 एष ते w, So एव Bo एत I, एष ' नदीन्यथेप्यो Bo ननायचो Ma |
_18 शुधी K सरीन्वाथो 0n सरिनाथेष्वथो र नदी
शुधा corr. to शुधो 0u नाथेष्वथो cett (+ Mt, Mg)
शुधं Bo शुध° cett. जप्त• for मुक्त Mg only.
16 opfato for ofra Mt only. * ग्वान्मुक्तायाथ for ग्वानुमक्ताय w, | " °माहिष्य• I, I, Md °माहिष• E Sc only
| महिष° cett.
cett.
cott.