SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ 5 128 ACTV 23-24 रामः । वत्स लोकोत्तराण्येव कर्माणि रामस्य' । यैर्गुप्रान्यकुतोभयानि भुवनान्यासन् महाभीषैव 8 स्ते सूर्यान्वय केतवो नृपतयः पूर्वे तिरस्कारिताः । कल्पान्तेष्वपि यः स्थितः स गमितः साधुर्जटायुर्दिवं " पत्नीं हारयता वने यदकृतं लोकैः कृतं तन्मया ॥ २३ ॥ ' हा तात काश्यप शकुन्तराज । क्व पुनस्त्वीदृशस्य महतस्तीर्थभूतस्य साधोः सम्भवः ॥ 9 लक्ष्म' । पश्यामीव" तां पश्चिमवस्थां तातस्य । यामोषधिमिवायुष्मन् विचिनोषि " वने" वने । सा सीता " मम च प्राणा रावणेनोभयं हृतम् ॥ २४ ॥ इत्येतदेवाभिधाय वीरलोकमधिष्ठितस्तातः ॥ 18 a * रामः । वत्स" हृदयममाविधः खत्वमी कथोद्धाताः ॥ 10 1 रामस्य om Mt only 2 तानि कुतो cox. to तान्यकुतो Cu 3 भीषव K, E, Bo, Md भीराव coll to भीरवo Cu भीरव° Sc भीरान Ig भीशव I1, W, Mt, Mg 4 •केतोङ्गे for •केतवो Bo only ० पविचाशयाः for तिरस्कारिता: Ma only 6 For the last two lines of the verse अद्याहं जनकात्मजामिह वने दत्वासुरेभ्यः पुनः तं वंशं सुतरां कलङ्कविकलं कृत्वा प्र . lead by Md only · 7 fer: Mt, Mg only. of E only. ' कथं पचिराजः । उपसृत्य add Md only 8 10 11 महातीर्थ • Eonly 12 पश्यामि for पश्यामीव Mt only 13 •मावस्थां K, E, W, Md, Mt, Mg •मामवस्थां cett 14 नोमि Mt only 15 16 17 ●स्तादृशस्य E, Bo only 19 महावने for वने वने Mt, Mg only देवी for सीता Mg only इत्येवमभि० for इत्येतदेवाभि Mg only 18 ब्लोके गतस्तातः for 'लोकमधिष्ठितस्तातः Eonly 18 a रामः । ... कथोचाताः om E वत्स K, Bo वत्स corr to वत्स २ Cu वत्स वत्स cett 20 ० ममाभिधः K, Bo • मर्मभिद: Mt, Mg 'ममाविध: cett.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy