SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ इध्मादिप्रयोजनमस्तु परशुः। पुण्यानामृषयस्तटेषु सरितां ये दण्डकायां वने __ भूयांसो निवसन्ति तेषु सततं लङ्कासदो राक्षसाः । विध्वंसाय चरन्ति तत्ममथनेष्वस्योपयोगो भवेत सम्प्रत्येष' सहामुनैव धनुषा वत्सेऽधिकारः स्थितः ॥३॥ ___10 अर्पयति ॥ रामः । प्रणम्य"। प्रतिगृहीतेयमाज्ञा ॥ जाम । सात्रं परिक्रम्य। आयुष्मन प्रतिनिवर्तस्व" इति निष्क्रान्तः ॥ रामः । सबाष्पम्। गतो भगवान भार्गवः । विचिन्त्य । " तदपि ना10 मान्येन केनचिदुपायेन दण्डकारण्यांनी प्रतिष्ठेयम् । कथं रामप्रियाद् गुरुजनादेवं स्यात् । न्यस्त शस्त्रे भृगुपतौ परतन्त्र तथा मयि । कष्टमुत्सारिताः क्रूरैयातुधानैस्तपोर्धनाः ॥३९॥ 16 ___1 दिप्रयोजनस्तु E दिवश्चप्रयोजनश्च | __11 प्रणम्य om K, Mg only Mt दिवश्चनप्रयोजनमस्तु Mg दिप्रयो- 13 परिष्वज्य for परिक्रम्य Mg only जनमस्तु cett 13 राजन् for आयुष्मन Md only सरितो K only इदानीम् add Mt only 8 OZRITET E only सबाष्पगद्गदम् for सबाष्पम् Mg only. राक्षसः W only. भगवन भार्गवः Md भार्गवो भगवान 5 ध्वस्यो K, E स्वस्खो I, Bo, I, | E भगवान् भार्गव: cett. (+ Mt, Mg). यस्यो w, sc स्वल्पो corr to स्वस्यो ___11 तद् om Mt एतद् for तद् E, K Md तन्नो Mg [cett तद् cetta "भवत् I, K, Md भव भवेत 18 रयानां Bo, Se, I रयानां corr. ' त्येष K, E, Mt त्येव cett to रयान्यांw 'रखानी cett ६ सहा° E, Mt, Mg स चार सता 19 प्रति गच्छेयम् for प्रतिष्ठयम् E only च add all but K, E, W ° °कार I, E कारः K, Bo कारिः शस्त्र for शस्त्रे E only Ma °कारा W, Se, I, 22 978° for 978° E only 10 इति धनुः add Mt only. धनः for °धनाः I only cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy