SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 105 ACT IV 35-37 क्षत्रप्रकाण्डगृहिणीबहुमानपूजाम ऊर्जस्वलामपि शची मनसा करोतु ॥३५॥ रामः । स्वर्गतम्। अचिरात् समूलकाषं कर्षितेषु राक्षसेष्वेवं स्यात्॥ ऋषयः। स्वस्त्येवमेवासतां भवन्तः ॥ उत्तिष्ठन्ति' । इतरे। उत्याय। नमो नमो वः ॥ जाम। भवन्तौ जामदग्न्योऽभिवादयते ॥ वसिष्ठविश्वामित्रौ। स्थिरस्ते प्रशमो भूयात् प्रत्यग्ज्योतिः प्रकाशताम् । अछिन्नशिवसङ्कल्पमन्तःकरणमस्तु ते ॥३६॥ इति निष्क्रान्तौ। जाम । किञ्चित् परिक्रम्य स्थित्वा च । वत्स रामभद्र" इतस्तावत् ॥ रामः। उपश्रित्य । आज्ञापय ॥ जाम । यमया क्षत्रियोछेदविश्रान्तेनावधारितम् । तदेतदधुना धत्ते धनुः कारणशून्यताम् ॥३७॥ cett out, Bo 1 स्वगतम् om Mt only | 12 अविच्छिन्न E only काषितेषु र कर्षितेषु E कषितेषु cett | 13 कर्ण र प्रकरण E °करण 3 oda foi osata E only + अस्त्वेव° for स्वस्त्येव Mt only 14 वसिष्ठविश्वामित्रौ add , but struck उत्तिष्ठन्तु add E only Mi, Mg only 16 वा for च Bo only ?ogfa Bo only 10 वत्स om Md only ३ इतरे om E only 10 भद्र om. E only . 9 भगवन्तौ I, Bo, Md, Mg भवती 18 °सृत्य E, Mt, Mg °श्रित्य cett भवन्तौ cetta 19 "विक्रान्ते Mt only. 10 °दयत coal to °दयति w °दयते 20 तदेवम Md, Mg ददेतद° E तदे1 वशि. Sc, I, वसि० cett । तद° cett I Cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy