SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 97 ज ACT IV 18-19 अपि 'च। अरिष्टस्वाष्ट्रस्य प्रशमनविधौ जम्भदमनः स विश्वेषामीशः पतिरपि निकायस्य मरुताम् । विजेतारं सेनाः सततमपहन्तारमसुरान् अमुं वीरं ववे बहुषु समनीकेषु मघवा ॥१॥ सोऽयमीदृशः कथमनीदृशं प्रसूते ॥ "वसि । कथमवाश्चर्य नाम ।। मरुत्वन्तं देवं य इह भगवन्तं विजयते विजिग्ये तं राजा युधि दशमुखं हैहयपतिः । ' निहन्तारं तस्य प्रथितमहिमानं त्रिभुवने महावीरं जित्वा किमिव हि न वत्सेन विजितम् ॥१९॥ दश । तत् किमित्ययं विधा भियते लोकः ॥ विश्वा । एष वत्सो रामभद्रः सजामदग्न्य इत एवाभिवर्तते । 10 य एषः 15 वीरश्रिया च विनयेन च रोचमानो मान्ये मुनाववनतश्च गुणोन्नतश्च । Cett 1 अपि च om K अपि च by rev , Cu | वसि K Oug वसि obliterated by अपि च cett. paint, Cu a' | E afer om. cett २ अरिष्टवा. Ou, K, Bo अरिष्टस्त्वा यद् for य I only 10 विजज्ञे Sc, I, विजचे corr to विजिने प्रशम. E प्रशम. coir to प्रशमन w विजिज्ञे Ma विजये Bo विजिग्ये cett by lev, W प्रशमन cett 11 हिहयपतिः for हैहयपतिः I, * विनायस्य for निकायस्य E only 12 नियन्तारं Bo only विनतारं Mt only विभज्यते for भियत Mt, Mg only सेना for सेना: E only 14 विनयेन Cu, K, Mt विजयेन cett. सोऽयम् om Mt only. 15 मन्ये for मान्ये Md, Mg only. 9789
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy