SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ 96 ACT IV 16-17 'वसि । सत्यमीदशो विश्वामित्रः । यहाचां विषयमतीत्य चेतसा वा पर्यायात्परमतिशायनस्य वा यत् । ब्रह्मर्षी तदिह दुरासदे समिद्धं तेजोभिचलति महत्वमप्रमेयम् ॥१५॥ विश्वा। भगवन् मैत्रावरुण। सनत्कुमारागिरसौ गुरू विद्यातपोमयौ। स्तौषि चेत्सत्य एवास्मि सत्यसन्धा हि ते गिरः ॥१६॥ रामभद्रे तु नाश्चर्यमेतत् । महाराजदशरथो हि तस्य प्रसविता। साक्षात्पुण्यसमुच्छ्या इव मनोवैवस्वतस्यान्वये राजानस्वदपेक्षितेन विधिना गोपायितारः प्रजाः। ये" भूताः प्रथमे पवित्रचरितास्तेषामयं धूर्धरी 1वीरः क्षत्रियपुङ्गवो गुणनिधिः श्लाघ्यो धरिथाः पतिः ॥१७॥ ___ 10 1 वशि• for वसि Cu only २ चेतसा E, Bo तेजसां Md, Mg चेतसां cett ३ ब्रह्मर्षे Mt only * महत्तपोऽप्रw, Se महत्त्वमप्र. Mt, Mg महत्तयाम° cett. o fato w forato Bo farant cett सत्यमेवामि corr. to 'सत्यमेवासि by nev., W सत्यमेवामि Md, Mg °स्तुत्य एवासि Mt सत्व एवामि cett ' नित्यशुद्धा for सत्यसन्धा Mt only जनयिता for प्रसविता Mt only ° °समुधाया Bo °समुक्षया I समुछ्रयाद् Mg °समुच्छया cett 10 गोपाइतारः w only 11 @ K â Sc, Ig. Wanting, Bo it cett. 12 दुर्धरो for धूर्धरो Mt only. _18 वीर० for वीर: E only
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy