SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ 54 रामः। ACT II 29-31 यत् क्षत्रियेष्वपि पुनः स्थितमाधिपत्यं तैरेव सम्प्रति धृतानि पुनर्धनूंषि । उन्माद्यतां भुजबलेन मयापि कष्टं मुच्छृङ्खलानि चरितानि पुनः श्रुतानि ॥२९॥ अकलिततपस्तेजोवीर्यप्रथिम्नि यशोनिधा ववितथमदाध्माते रोषान्मुनावभिधावति । अभिनवधनुर्विद्यादर्पक्षमाय च कर्मणे ___स्फुरति रभसात् पाणिः पादोपसङ्ग्रहणाय च ॥३०॥ ___10 किन्वविषयस्तावदाचारस्य ।। जाम । भो भोः परिस्कन्नाः क रामो दाशरथिः ॥ रामः । अयमहं भोः । इत इतो भवान् ॥ जाम। साधु राजपुत्र साधु । सत्यमेवाकः खत्वसि । अन्विथतः प्रमथनाय ममापि पी दात्मानमर्पयसि जातिविशुद्धसवः । गन्धदिपेन्द्रकलभः करिकुम्भकूट कुट्टाकपाणिकुलिशस्य यथा मृगारेः ॥३१॥ स्त्रियः। सन्तं पावं पंडिहदममङ्गलम् ॥ 1 पुनर्धनूंषि . चरितानि om Bo | स्पन्दाः for "स्कन्नाः Mt, Mg only उन्मायता w, sc उन्मथतां Mt9Folho se begins with मो दाशरथिःI, उमाद्यता cetta 10 मयं for "महं Ou only मदेन Cu, K वलेन cett. 11 महान् for भवान् E only + तेषा• for कष्ट• Mt 1 यस्मा० for दपी. Mt only. 5 Farfor corr to Fafa Cu 13 opta for ofego Se, I, only. e fararti for Theta Mt only. 14 सतं Sc सान्तं Md सन्तं cett 7 किन्त विषह्यस्ता Bo only | 16 वडि for पडि• I only. 8 जाम . . . भवान om w स्कन्नाः 18 शान्तं पापं प्रतिहतममङ्गलम add . . महंभो: om Bo chāyā, Sc
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy