SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 53 ACT II 27--28 सीता । हड़ी हद्धी परागंदो एवं । अञ्जलिं बद्धा । अज्जउन परिताअसु मम् । पिअसाहसिक पसीद ॥ रामः। अयि प्रिये। मुनिरयमथ वीरस्तादृशस्तत्मियं मे विरमंतु परिकम्पः कांतरे क्षत्रियासि । जगति विततकीर्तेर्पकराडूलदोणः __परिसरणसमर्थो राघवः क्षत्रियोऽहम ॥२७॥ ततः प्रविशति क्रुद्धः परशुरौमः । परशुराँमः । अहो दुरात्मनः क्षत्रियबटोरनात्मज्ञता। 10 न बस्तं यदि नाम भूतकरुणासन्तानीन्तात्मन स्तेन व्यारुजता धनुर्भगवतो देवाद् भवानीपतेः । तत्पुवस्तु मदान्धतारकवधाविश्वस्य दतोत्सवः स्कन्दैः स्कन्द इव प्रियोऽहमथवा शिष्यः कथं विस्मृतः ॥२८॥ 18 एष मे प्रशमस्य कर्कशैः परिणामः। . 1 हद्धी ong , and २ by rev., Cu हध्धि | land 12 परशुरामः२ E, Md, Mt, Mg हती२ cett. Orig परसुरामः, and e by rev., Cu परपरागदो K, E, Bo परागतो cett. | शुरामः cetta 3 Sre for Ve E only 18 °करणः for "करणा Bo only. ४४ हा धिक् । परागत एव आर्यपुत्र 14 सान्ता for "शान्ता. Cu only. परिचायख मां प्रियसाहसिक प्रसीद add | दीश्वरस्य for विश्वख Bo only. chāyā, Se 1 स्कन्द I, Cu स्कन्द corr. to खन्दः * अपि II, Bo अयि cett. | w स्कन्द: cetta वितरतु for विरमतु E only. ___॥ विस्मृतः र नश्यतु Mt_Orig. text न 6 feet for at Mt only श्रुतः, and also विस्मृ above it by rev , I, तपसि for जगति Mt, Mg only. म श्रुतः cett. दोमिः for "दोष्णः Bo only. 18 एवं च add Mg only. ° °चरण for °सरण Mt, Mg only. 19 प्रशम° for प्रशमस्य E only. 10 राघव for राघवः E only. कर्कश for कर्वशः I, only.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy