________________
-C
श्रीमहा०
-04
२प्रस्ताव
भणियं च तेण भय ! सुणसु पुरा विसयसलिलपढिहत्थे । अन्नाणमीणभीमं विसोत्तियालोलकालोलं ॥ २४५ ॥ परमव। चरित्रे निल्लजिमजलवेलाविलासमवसत्तदुत्तरावतं । पावविकपणपक निस्संखपवंचसंखउलं ॥ २४६॥ परिवाज२ प्रस्तावः
अभिमाणघोरघोसं पयंडकंदप्पवाडवग्गिसिहं। दोसघणपडलकिन्नं तारुण्णमहनवं पत्तो॥२४७॥तीहिं विरोमयं । हा. 18 तबसेण य परिचत्तसगिहसंवासो दूरुज्झियसयणबंधवो परमतायसो इव विगट्टकंदोनयणामु पवरपजोहराम
महाभोगसालिणीसु समुल्लसंतकल्लोलबाहुविलासासु हंसगाणुसरियपयकमलासु सालसकुलकलरखागु मरसीव मुंदरायु विलासिणीसु कयाभिरई समाणो एगया अणंगसेणाभिहाणाए वेसाए समं वुत्थो वहुं कालं, तदणुरागवसेण य .
पवरभूसणदाणेण अणवरयमहामोलदोगुल्लसमप्पणेण तंबोलफुलविलेवणोवणयणेण य निद्ववियं पियापियामउपमुहपुरिहा सजियं दविणजायं, जाओऽहं निद्धणचंगो, मुणिओ दाइगाए, तो निप्पीलियालत्तयं च पयत्पीयवाणीचसर्ग व 1 भुत्तावसेस भोयणं व तेहिं तेहिं अवमाणकारणेहिं परिचत्तो हि तीए, तयणंतरं निग्गोऽहं चेमाघराओ, गो नियगेहे, दिटुं च तमणेगच्छिद्दसयसंकुलं पन्भट्ठपुवसोहं मसाणं व भयजणगति, तो महाविसायाभिभूओ पयट्टो । |देसियालिए, गच्छेतेण य पइदिणं एगत्थ सुन्नसन्निवेसे दिद्वं भूमिनिवडियं रक्खावलयं, गहिउँ माए विहाडियाओ ॥२६॥ निविडजउजडियाओ रक्खागठिओ, दिठं च एगस्स मज्झनिहित्तं लिहियपवरक्खरं भुजखंडं, वाइयं च कोऊहलेणी परिभाविओ य तलिहियगामनामदिसाभागलंछणसमेओ रयणकोडिप्पमाणनिहाणवइयरी, हरिसियमणेण संगो-11