________________
44-5
वियं च तं सघपयारेण, पट्ठिओ तयणुसारेणं, पत्तो अकालखेवेण भुजलिहियंमि गामे, निरूविओ निहाणपएसो, अवलोइयाई लिंगाई, जाव सवाणिवि लिहियाणुसारेण मिलंति, तो मे पाउन्भूओ परमप्यमोओ, पसत्यनिसाए थे। दिसाबलिपक्खेवपुरस्सरं खणिउमाढत्तो णिहाणपएसं जाव य हत्थप्पमाणमेत्तं तं न खणामि ताव समुट्टिया उन्मडफडाडोवभीसणा तडिसिहातरलललंतजीहजुयला मुहमारुयसंवलियजलणफुलिंगुग्गारदारुणा पुन्छच्छटाताडिय-12 धरणिवट्ठा दीवयसीहा फुरंतरत्तदित्तनेत्ता महाभुयंगा, तेहि य संदंसेहि व तडतडत्ति तोडियं मह सरीरं, निविटो | महाविसावेगेण निवडिओऽहं भूमीए, विइक्वेता रयणी, ममाणुकंपाएव समुग्गओ भयवं दिणयरो, अवलोइओऽहं | गामजणेण, विण्णायविसविगारेण य दयाए पडियारिओ, तहाविहोसहमंतकिरियाए जायं च पगुणं सरीरं, पुष्टोऽहं । जगामजणेण रयणिवइयरं, कहिओ य मए तस्स जहठियनिहाणवुत्तंतो, तओ तत्थेव वीसमिऊण कइवय वासराई। ६ पुणरवि पत्थिओ एगदिसाए, अण्णया य गच्छंतस्स मिलिओ एगो पुरिसो, समाणसीलयाए य जाया मज्झ तेण
समं मेत्ती, पत्थावेण य तेण एगते सम्भावेण निवेइओ मम विवरप्पवेसजक्खिणीसाहणकप्पो, अम्मलिनो या
सवायरेण जहा-जइ तुमं सहाईभवसि ता विवरं पविसामो, भोगगाढलोलुयाए पडिवण्णमेयं भए, तो अखं18/ डपयाणएहिं गया वलयामुहं नाम विवरं, विरइया से दुवारपूया, तप्पियाओ जोइणीओ, सुमुहत्तनक्वत्तसि गहाय
बाढं पत्थयणं परिकलियहत्थपईवा पविट्ठा तत्थ, उचनीयठाणाणि बोलिता सणियं सणियं गया दूरदेशं, दिवा यह