________________
श्रीमहा० चरित्रे
२ प्रस्तावः
॥ २५ ॥
एयवित्ताण जओ विहति समुद्धरावि रिद्धीओ । एएण संपत्ताण हुति दूरं पलीणावि ॥ २१९ ॥ एयं च मए आयन्निऊण संजायभवविरागेणं । एसा तिदंडिदिक्खा पडिवन्ना दुक्खनिम्महणी || २२० ॥ Taladगकारणं जं पुरा अहं पुट्ठो । तं एवं तुह सिद्धं एत्तोचिय कुणसु धम्ममई ॥ २२१ ॥ एत्यंतरंमि एवं सोचा ओभिन्नवहलरोमंचो । पुणरुत्त निवेसियपारिवजदिक्खामिमुद्धी || २२२ ॥ सो अग्भूइनामो मिरी जीवो तिदंडिणं नमिउं । भालयलनिमियपाणी पर्यपि एवमात्तो ॥ २२३ ॥ भयवं ! जाए बेरग्गकारणे तारिसंमि तुम्हहिं । जं दिक्खापडिवत्ती विहिया तं सम्ममायरियं ॥ २२४ ॥ एयरस निसामणओ ममावि घरवासवासणा विगया । छिन्नो मायामोहो विवेयरयर्णपि विष्फुरियं ॥ २२५ ॥ ता नियदिक्खादाणेणऽणुग्गहं कुणसु संपयं मज्झ । इय बुत्ते तेणं सो पचजं गाहिओ सहसा ॥ २२६ ॥ काऊ तवं तो सोधरि छप्पण्ण पुवलक्खाई। सच्चाउयं तदंते सणकुमारे सुरो जाओ || २२७ ॥ कालकमेण चविउं सेयवियाए पुरीऍ पवराए। वंभणकुले पसूओ भारदाओत्ति नामेण ॥ २२८ ॥ तत्थवि सकम्मजणिए सुहदुक्खे भुंजिऊण थेरते | युवकमेण गुणरवि पारिवज्जं पवजे ॥ २२९ ॥ काऊण य वालतवं कुदेसणापावधूलिपडलेणं । अवगुंडिऊण वाढं रम्मन्ताणं व बहुकालं ॥ २३० ॥ सच्चाउयमणुपालिय चउयालीसं तु पुचलक्खाई। पंचत्तगओ संतो तियसो होऊण माहिंदे ॥ २३१ ॥
स्थावरभवः परिवाज कता.
॥ २४ ॥