________________
।
श्रीमहा०
चरित्रे २ प्रस्ताव
ॐॐॐॐ
रम्मेसु बउलमालइकुवलयगंधेसु तदियरेसुपि । धाणिदियगोयरमइगएसु तुळेण होयचं ॥ ९७ ॥ रूवेसु सुंदरेसुं नयणमणाणंदणेसु दिद्वेषु । तबइरित्तेसुं वा तोसपओसा न कायवा ॥ ९८ ॥ सद्देसु वेणुवीणाकिन्नरकंठुम्भयेसु विविहेसु । खरमजारभवेसुवि सुणिएसु समेण होयचं ॥ ९९ ॥ तज्जणतालणहीलणकरणपसत्तेऽवि वालिसजणमि । चिररूढगाढपणएव रूसियवं न थेवेपि ॥ १० ॥ जयपयडेहिवि नीसेसलोयविम्हयकरेहिवि गुणेहिं । जुत्तेण मणार्गपिवि माणो न मणभि ठवियत्रो ॥ १०१॥5 विस्सासविणासणकारिणित्ति सुहगइदुवारपरिहोत्ति । दुहनंदियत्ति माया परिहरियवा कुभजब ॥ १०२ ॥ थेवंपि कज्जछिदं पाविय पावस्स छलणसीलस्स । लोहस्स पिसायरस व अवगासो नेव दायवो ॥ १०३ ॥11 सच्छायं तिब्वफलं मइसउणं पवरसीलतरुसंडं। मंजतो दुट्ठमणो बंधेयवो वणकरिव ॥ १०४ ॥ निस्संबंध सावजजोग्गये जंतुदुक्खजणगे तु । सचेऽवि भासियवे जीहावि पडिक्खलेयवा ॥ १०५ ॥ तत्तायगोलओ इव पमत्तचित्तंगविविहवावारो । किं नेव विहवेजा ? ता देहो संठवेयबो ॥ १०६ ॥ सत्तरसभेयभिन्नो जइधम्मो नूगमप्पमत्तेणं । जं काययो निचं तेणेसो दुकरो होइ ॥ १० ॥ गिम्हुण्हपीडिएणवि न छत्तयं न उवाहणाओऽवि । परिभुत्तव्वा हेओ सब्बोऽवि सरीरसक्कारो ॥ १०८ ॥ नो सिरलोयप्पसुहं कट्ठाणुट्ठाणमवि विमोत्तत्वं । रत्ताइवण्णवत्थंपि पत्थणिजं कयाइ नवि ॥ १०९ ॥