________________
श्रीगुणचंद महावीरच
७ प्रस्तावः
॥ २४६ ॥
वल्लरीकला पवाइओ सुरभिसमीरणो विभिओ भवणमंतरे जयजयारवो । अविय दिसिदिसिमिलंत हरिसियनायरजण जणियवहलहलवोलं । नचैततरुणि सत्थं वर्ज ताउज संघायं ॥ १ पइखणपहिटुसुरगणतिवइप्फोडणनिनाय भरियनहं । मंगलमुहल सुरंगणसमूह सं सोभियदियंतं ॥ २ ॥ इय जयपदुपारणगे न केवलं हरिसियं तमेव पुरं । सविसेसरंजियमणा जाया पायाल सग्गावि ॥ ३ ॥ एवंवि य परमपमोयसंभारे समुप्पन्ने मुणियजयगुरुपारणगत्तो समागओ करेणुगाखंधाधिरूढो पहाणपुरजणाणुगओ अंतेउरसमेओ सयाणियनरनाहो, अमचोऽवि भज्जासहिओ संपत्तो सेट्ठिमंदिरं, पैखोलिरतारहाररे हतवि|च्छिन्नवच्छत्थलो माणिक्कमउडदिप्पंत उत्तिमंगो कडयतुडियर्थभियवाहुपरिहो पुरंदरो य, तीसे य चंदणाए देवयाणुभावेण पुर्वपित्र नीहरिओ पवरचिहुरमारो नियलाणिवि जच्चकंचणमयाणि नेउराणि जायाणि, अन्नेहि य हारद्वहारक| डिसुतयकड कुंडलतिलयपमुहरयणाभरणेहिं अलंकियम से सं सरीरं । एत्यंतरे संपुलो नाम दहिवाहणरन्नो कंचुइजो सयाणियरन्ना पुत्रं बंधिऊण जो आणिओ आसि सो तक्खणं चिय वसुमई दहूण जायपचभिन्नाणो सुमरियपुत्र सुचरिओ तीसे पाए निवडिऊण मुक्कपोकारं रोविउमारद्धो, महुरवयणेहिं आसासिकण कोऊहलेण पुच्छिओ राहणाभद्द! केण कारणेण एयाए पायपंकए निवडिऊण सहसचिव अर्चत सोगनिन्भरं परुन्नोऽसि ?, तेण जंपियं-देव ! चंपा - पुरीपरमेसरदहिवाहणरायग्गमहिसीए धारिणीदेवीए असे ससीमंतिणीतिलयभूया धूया एसा, कहं तारिसविभव समुदयं
श्रीवीरपारणं राजा
गमः निगडादीनां नूपुरा दि.
॥ २४६ ॥