________________
अन्नया य भरहो अट्ठाणउइए चुल्लभाउयाणं दूयं पेसेइ, भणावेइ य जहा-मम सेवं पडिवजह' अहवा रजाई अपरिहरह जुज्झसज्जा वा हवह उवायंतरं वा परिकप्पहत्ति, एवं च राइवयणं सम्मागवधारिऊण गओ दूयो, निवे इओ तेसिं भरहनरिंदाएसो, तं च समायन्निऊण कोबावरचोत्तेहि लीलाजहिताडियधरणिवठेहि भणियं तेहि-रे दूयाहम! को भरहो? को वा एरिसवत्तव्ये तस्साहिगारो ? जेण तस्रा अम्हाणं च ताएणं दिण्णं रज तम्हा तामो जं आणवेही तं करिस्सामोत्ति, रोसेण कंटे घेत्तूण निद्धाडिओ दूओ अनदारेणं । एत्यंतरे गामाणुगाण विहरमाणो भयवं आइतित्थयरो अट्ठावयंमि नगवरे समोसरियो, आगो चउबिहदेवनिकाओ, तेऽनि अट्ठाणमपि मारा तुरियं समोसरणमागया, सहरिसं च सामी बंदिऊण निसमा सवागे, पत्यावे व भरहाए कहिऊण हि । ताय! कहेसु किं जुज्झामो उपाहु रजाइं चयामोति, ताहे सामी तेर्सि जोग्गयमुबलन्म भोगनिपित्तिनिमि । असब्भावपट्ठावणाए इंगालदाहगदिद्रुत कहिउमाढत्तो
जह एगो किर पुरिसो भायणगेगं तु भरिउ सलिलस्स । इंगालाण निमित्तं काले गिरहे वर्णगि गरे ॥ ५३॥ तत्थेगत्थ बहूई खायरपमुहाई सारकट्ठाई। सो मेलिऊण जलणं पजलइ तस्समीवगओ ॥ ५४॥ डझंतकसिहिताविउत्ति संछिन्नदारुसमिओति । गज्झंदिणदिणयरपीडिओति तण्हाउरो सुचो ॥ १५ ॥ तं पुव्वाणीयं जलमसेसमापिया तत्थ सुमिणगि । गिंभुन्भवदिणयरकिरणविदुरमरुथेरबराहोच ॥ ९६ ।।
EE