________________
RSS-
S
श्रीमहा० कारण कीरमाणि दट्टण तीयाणागयपडुप्पण्णवत्थुसत्यवित्थरगयसंदेहसदोहदहणपसमणेकपीऊसधाराणुगारिणि । मरीचिजन्म चरित्रे धम्मदेसणं निसामिऊण य करिकलहकन्नतालतरलमवलोइऊण जीवियं उब्जेलिरमहल्लविसवेलरीरारित्यं निच्छि- दीक्षा
तव ऊण कुवलयच्छिसंजोगसमुद्भवमुहं अयंडतडिदंडभंगुरं जाणिऊण पणइजणाष्पबंधं परूढगाढसद्धम्मपरिणामो विजय, ॥११॥ महाविभूईए पियामहस्स पासे पञ्चइओत्ति ।
तो सम्ममहिगयसमणधम्मो पंचप्पयारावारसगायरणपरायणो पंचसगिइसलियो तिगुत्तिगुत्तो पंचमहन्वयर-51 खणबद्धलक्खो ससरीरेऽवि निरवेक्खो रयणवणिओ इन परिचत्तलोहायरो सायरो इत्र भयरहिलो दिगयरो इव दोहै। सम्मूलणकरो नागराओव्य दूरुबूढयमावलओ मंदरो इव निम्महियजलही सुहडो इस निहयविरामकरणो गामा-1
गरनगरेसु अप्पडिबद्धो थेराण पासे सागाइयाई एकारसंगाई सत्ताई सजत्थाई चिरपरिबियाई करेमाणो सामिणा । सद्धिं विहरइत्ति।
इओ य-भरहराया समुप्पन्नचक्करयणो चाउरंगवलकलिओ पुन्वदिसाए गागहतित्यं दाहिणेण वरदास पछिमेण पहासं उत्तरेण य चुलहिमवंतपरिसरं जाव साहिऊण छक्खंडमरहं सहीए वारासहस्सेहिं बत्तीसगरवासहस्सपरि- ११
यरिओ अइगो विणीयरायहाणिं, को से वारस वासाई महाराजाहिसेओ, विसजिया प रणा नियनिगहाणेसु । Hदूरदेसागया नरवइणो।
SC
-
८
ट
-
ट