________________
NEURSESS
२
GOSPOUSSOIRODOS
इय चउगइदुहनिवहं अणुसुमरिय मोक्खसोक्खकंखिल्ला । निरवजं पनजं पवजिउं उज्जमह धम्मे ॥ ४६॥
एवमाइ भगवओ धम्मदेसणं का(सो)ऊण भरहो सावगो जाओ, बंभी य पव्वइया, भरहपुत्तो पुन्वभवबद्धगणहरनामगोत्तो उसमसेणो नाम, सो य जायसंवेगो पव्वइओ, सुंदरी पुण साविगा जाया, एस चउविहो समणसंघो पढमसमोसरणे भगवओ पाउन्भूओत्ति। ते य कच्छमहाकच्छवजा तावसा सुणिऊण जिणनाहकेवलनाणमहिम भवणवइवाणमंतरवेमाणियजोइसियदेवगणपरिवुडं भगवंतं दद्दूण पव्वइया । एत्यंतरे जायभववेरग्गा पडलग्गतणं 8 वरायसुहं उल्झिऊण भरहस्स पंच पुत्ताणं सत्त नत्तुयाणं सयाई समकालमेव तंमि चेव समोसरणे पव्वजं पवष्णाई।
अह गामचिंतगजिओ सोहम्मे पालिऊण देवत्तं । पलिओवमपजते भरहनरिंदस्स भजाए ॥ ४७ ॥ वम्माए गभंमि पाउन्भूओ सुसुमिणकयसूओ । पुव्वभवसाहुदंसणपावियधम्माणुभावेण ॥ ४८ ॥ अट्ठमदिवसाहिय नव मासे वसिय गब्भवासंमि । उववन्नो कयपुन्नो पवित्तनक्खत्तसुमुहुत्ते ॥ १९ ॥ दसदिसिमुहेसु पसरंतमुत्तमं निहयतिमिरसंभारं । जाओ सूरोब्ब तो मिरीयजालं विमुबंतो? ॥ ५० ॥ परमब्भुयभूयं जम्मवइयरं चकिणा निसुणिऊण । तस्स जहत्थं ताहे मिरिइत्ति पइट्ठियं नामं ॥ ५१ ॥ करकिसलयसोहिल्लो कंकिल्लितरुव्व जणमणाणंदो। देहोवचएण तओ कुमारभावं समणुपत्तो ॥ ५२ ॥ अन्नया य सो मिरिई कुमारो भगवओ आइतित्थगरस्स असोगपुप्फबुद्विपमुहं च पाडिहेरविभूई चउन्विहदेवनि
-
०४८२८८२७