________________
जं मिच्छत्तोदयओ अगुरुपि गुरुं अदेवमवि देवं । धत्तूरिओव्व गेण्हइ लेहुं व सुवष्णबुद्धीए ॥ ५५ ॥ तेणं चिय पाणिगणो गणणाइकंतवेलमणुभवइ । तं किंपि दुक्खनिवहं जं जाणइ केवली सम्मं ॥ ५६ ।। इय भो देवाणुप्पिय ! मिच्छत्तं सयलदोसकुलभवणं । नीसेसदुग्गदुग्गइसंसग्गकरं लहुं चयसु ॥ ५७ ॥ सम्मत्तं पुण नीसेसदोसविरहियमसेससुहफलयं । जीवाण तिव्वजरमरणदुक्खवुच्छेयणसमत्थं ॥ ५८ ॥ जं मोहणिजपवलतविगमओ गुरुवसा सयं वावि । उल्लसई कल्लाणयवल्लीजलकुलतुलं व ॥ ५९ ॥ तत्तो अट्ठारसदोसवजिए जिणवरंमि पडिवत्ती । देवोत्ति समुप्पज्जइ निरवजा वजघडियव्व ॥ ६ ॥ सयमवि धम्मपरेसुं सिद्धतवियारणेक्ककुसलेसुं । धम्मोवएसनिरएसु होज साहूसु गुरुबुद्धी ॥ ६१ ॥ ता जिणवयणायण्णणविण्णायसमत्थतत्तरयणस्स । विरमइ य मई लोइयधम्माउ कुवस्सयाउब्व ॥१२॥
अवगणइ गोपयं पिव दुग्गइदुहमयरभीसणावत्तं । कम्मजलुप्पीलाउलमरइरउदं भवसमुदं ॥ ६३ ॥ तहा-सम्मत्तमसन्नाहविहियरक्खो खणेण विक्खिवइ । सुहडोव्व तित्थियभडन्भर्डपि मिच्छत्तसंगामं ॥ ६४ ॥
पासायस्स व पीढं पुरस्स दारं व मूलमिव तरुणो । बारसविहधम्मस्सवि आई किर्तिति सम्मत्तं ॥ ६५ ॥ इय भो एवं लक्खिय निरवेक्खो लोइएसु मग्गेसु । सद्दहणनाणसारं सरहसमणुसरसु सम्मत्वं ॥ ६६ ॥ ताहे भत्तिभरोणयमालयलमिलंतमउलकरकमलो । सोचा सो गुरुवयणं भत्तीए भणिउमाढत्तो ॥६७ ॥