SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ८० सोमशम्भुरचिता । इत्येवं दीपनं कुर्यात् सर्वस्मिन् क्रूरकर्मणि शान्तिके पौष्टिके वश्ये वषडन्तादिनाणुना ॥७५४ ॥ वषडवौषटसमोपेतैर्नबार्णस्योपरिस्थितैः । हवनं शम्बरैः कुर्यात्सर्वत्राप्यायनादिषु ॥ ७५५ ॥ ततः स्वसव्यभागस्थं मण्डलन्यस्तविग्रहम् । शिष्यं संपूज्य सत्सूत्रं सुषुम्नेति विभावयेत् ॥ ७५६ ॥ मूलेन तच्छिखाबन्धं पादाङ्गुष्ठान्तमानयेत् । संहारेण मुमुक्षोस्तु बनीयात् तच्छिखान्तिके ॥७५७ ॥ पुसस्तु दक्षिण भागे वामे नायो नियोजयेत् । शक्तिं च शक्तिमन्त्रेण पूजितां तस्य मस्तके ॥ ७५८ ॥ संहारमुद्रयादाय सत्रे तेनैव योजयेत् .. । नाडीमादाय मूलेन सूत्रे न्यस्य हृदार्चयेत् ॥ ७५६ ॥ अवगुण्ख्य तनुत्रेण हृदयेनाहुतित्रयम् । दद्यात्तत्संनिधानार्थ शक्तावप्येवमेव हि ॥७६०॥ ततः डों हां तत्वाधने नमः। डों हां पदाध्यने नमः । डों हां वर्णाधवने नमः । 0 हां मन्त्राध्वने नमः । डों हां कलावने नमः । डों हां भुवनावने नमः ॥ इति षडविधमध्वानं सूत्रे न्यस्यास्त्रवारिणा । शिष्यं प्रोक्ष्यास्त्रजप्तेन पुष्पेण हृदि ताडयेत् ॥ ७६१ ॥ प्रविश्य तत्र हूंकारयुक्तरेचकयोगतः । । चैतन्यं हंसबीजस्थं विश्लेष्य चायुधाणुना ॥ ७६२ ।। डोहःहूंफट्शक्तिसूत्रेण हां हां स्वाहेति चाणुना ।
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy