SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सोमशम्भुरचिता । प्रणवेन विधायास्या उल्लेखं लेपनं हृदा | सुशीतला भवेदेवं प्राग्वच्छताभिघारणम् विदध्यात्संहितामन्त्रैव षडन्तेः सकृत्सकृत् । な दर्भाद्यासनके दत्त्वा कुण्डमण्डपपश्चिमे ॥ ६६५ ॥ ॥ ६६६ ॥ ॥ ६६८ ॥ संपातं च ध्रुवा धन्व ? तद्वत्संहितया चरेत् । चकं सकृदालभ्य तत्र वषडन्तया धेनुमुद्रामृतीभूतं स्थण्डिले शान्तिकं यजेत् । साज्यं भागं स्वशिष्याणां भागं देवाय वह्नये ॥ ६६७ ॥ कुर्यात् तं लोकपालेभ्यः समानाज्यमिदं त्रयम् । नमोऽन्तेन हृदा दद्यात् तेनैवाचमनीयकम् मूलं साष्टशतं हुत्वा दद्यात्पूर्णां यथाविधि । मण्डले कुण्डतः पूर्वे मध्ये वा शंभुकुण्डयोः ॥ ६६६ ॥ तत्र मातृगणादीनां निर्वत्यन्तर्बलिं हृदा । शिवमध्यस्य लव्धाज्ञो विधायैकत्वभावनाम् ॥ ७०० ॥ सर्वज्ञानादियुक्तोऽहं समस्ता ध्वोपरिस्थितः 1 समांश' योजनस्थानमधिष्टाताहमध्वरे शिवोऽहमित्यहङ्कारी निष्क्रमेद्यागमण्डपात् । न्यस्तपर्वाग्रसंदर्भे शस्त्राणुकृतमण्डले प्रवासनके शिष्यं शुक्ल खोत्तरीयकम् । स्वातं चोदङ्मुखं मुक्त्यै पूर्वास्यं चैव भुक्तये ऊर्ध्वकायं समारोप्य पूर्वास्यः प्रविलोकयेत् । 1 ॥ ७०१ ॥ ॥ ७०२ ॥ ॥ ७०३ ॥ १ ' समां ख. पाठः । ७४ ॥ ६६४ ॥
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy