SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ सोलगम्भुरचिता। पन्नानि चक्रवर्तित्त्वे भक्ष्यमोज्यादिसंपदे । दुर्वा व्याधिविनाशाय सर्वसत्वशीनों ॥६७५ ॥ प्रियङ्गुकदलीपुषाण्याहतो जुहुयाद्वधः । विषमज्वरनाशाय चुतस्त्राणि होमयेत् ॥६७६ ॥ घृतेन सह साणि वृतानि वारिणः । डों अमुकस्व ज्वरं नाशय हुन चौपट । जल्हे वरुणमभ्यय॑ वृणुधर्ष प्रहसंयुतम् ॥६७७ ॥ तिलान्वारुणमन्त्रेण जुहुयाद्गुह्यकेन वा ।। मेघानाप्लाविताशेषदिगन्तधरणीतलान् ॥६७८ ॥ धारयेत्तिलहोमेन शीघ्रं पाशुपताणुना।। ओं श्लौं पशु हफट मेघान्स्फुटीक्रियतां एफट । सर्वोपद्रवनाशाय रुद्रशान्त्या तिलादिभिः ॥६७६ ॥ विधिना यजनं कुर्यादथ प्रस्तुतयुच्यते । आहुत्यष्टशतेनैवमङ्गानि तु दशांशतः ॥६० ॥ संतर्य प्लुतमलेन दद्यात्पूर्णां यथा पुरा । तथा शिष्यवेशाथ प्रतिशिष्यं शतं यजेत् ॥६८१ ।। शतद्वयं च होतव्यं संपत्तौ देशकालयोः । दुनिमित्तापसाराय सुनिमित्तकृते तथा ॥६८२ ॥ शतद्वयं च होतव्यं भूलमन्त्रेण पूर्ववत् । मलावस्त्रान्तमन्त्राणां स्वाहान्तैस्तपणं महत् ।।६८३ ।। शिखासंपुटितैर्वीजैः हूंफडन्तैश्च दीपनम् । TV ३
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy