SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ कर्मकाण्डक्रमावली। जायते तेन कर्तव्यो न प्रमादेन कहिँचित् ॥ ५८१ ।। अघोरादपरो नास्ति महापापविनाशनः । त्रिगुणोऽनः म जप्तोऽणुमहापापापनुत्तये ॥५८२॥ कामवस्तु यदा लिङ्गं विशीण परितो भवेत् । प्रायश्चित्तं तदा नास्ति इति सत्यं तदा वचः ॥ ५८३॥ लिंङ्गे पादेन संस्पृष्टे लगिते वायुतद्वयम् । पाढलमरजःस्पृष्टे त्वघोरस्यायुतं जपेत् ॥ ५८४ ।। श्लेप्मेणोपहते लिङ्ग यदिवा श्लेष्मवारिणा । त्र्ययुतं ययुतं वास्य क्रमेण परिवर्तयेत् ॥५८५॥ मूत्रोदकेन संस्पृष्टे जपेत्सार्धायुतद्वयम् । रक्तमूत्ररजःशुक्रदूषितेऽयुतपञ्चकम् ॥५८६॥ तत्संयुक्तोदकस्पर्शात्पादहीनमिदं जपेत् । लक्षं तु विष्टया स्पृष्ट तन्हीनं तद्वदम्भसा ॥५८७ ॥ तद्वन्निमाल्यगर्तेऽपि..................... । जप्त्वाधोरं निराहारः पञ्चगव्यं पिवेत्तदा ॥ ५८८ ॥ संकरेषु च सर्वेषु चेतसः शुद्धिकारणम् । अघोरमन्त्री जप्तव्यो यावञ्चित्तं प्रसीदति ॥ ५८६ ॥ अहन्यहनि योऽधीते विधितः शिवसंहिताम् । स हन्ति सर्वपापानि तमिस्रमिव भास्करः ॥ ५६० ॥ उपवासद्वयं कुर्यात्प्रायश्चित्तायुतेऽयुतम् । होमं दशांशतः कुर्यादिशांशं गडुकाञ्जपेत् ॥ ५६१ ॥ ।
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy