SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ५ कर्मकाण्डक्रमावली। कृतसन्ध्यार्चनो मन्त्री प्रविश्य मखमण्डपम् । समादाय पवित्राणि ह्यविसर्जितदैवतः ॥४५॥ ऐशान्यां भाजने शुद्धे स्थापयेन्मखमण्डपे । ततो विसृज्य देवेशं निर्माल्यमपनीय च ॥४५१॥ पूर्ववतले शुद्धे कृत्वा नित्याहिकद्वयम् । आदित्येश्वरदिक्पाले कुम्भेऽस्त्रालौ शिवानले ॥४५२।। नैमित्तिकी सविस्तारां कुर्यात्पूजां विशेषतः । मन्त्राणां तर्पणं प्रायश्चित्तहोमः शराणुना ॥४५३॥ अष्टोत्तरं शतं हुत्वा दद्यात्पूर्णाहुतिं शनैः । पवित्रं भानवे दत्त्वा समाचम्य ददीत तत् ॥४.५४॥ द्वारपालादिदिक्पालकुम्भवार्धानिकासु च।। संनिधाने ततः शंभोरुपविश्य निजासने ॥४५॥ पवित्रमात्मनो दद्याद्गणाय गुरुपङ्क्तये । पवित्रकमथादाय किञ्चित्कलशसंमुखः ॥४५६।। स्मरन्कालात्मकं देवं प्रत्यादिति शंकरम् ।। कालात्मना त्वया देव यदृष्टं मामके विधौ ॥४५७॥ कृतं क्लिष्टं समुत्कृष्टं धृतं गुप्तमसत्कृतम् । सर्वात्मनामुना शंभो पवित्रण त्वदिच्छया ॥४५८॥ डों पूरय पूरय मखव्रतं नियमेश्वराय स्वाहा । . आत्मतत्त्वे प्रकृत्यन्ते पालिते पद्मयोनिना । मृलं मायान्तमुच्चार्य पवित्रणायेच्छिवम् ॥४५६॥ विद्यातत्त्वे च विद्यान्ते विष्णुकारणपालिते १. 'आदित्यद्वार' ख. पाठः।
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy