SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४४ कर्मकाण्डक्रमावली। सप्तम्यां वा त्रयोदश्यां कृतनित्यक्रियः शुचिः ॥३६१॥ भूषयेत्पुष्पवस्त्राद्यैः सायाह्ने यागमन्दिरम् । कृत्वा नैमित्तिकी सन्ध्यां विशेषेण च तर्पणम् ॥३६२॥ परिगृहीते भूभागे सूत्रिते सूर्यमर्चयेत् ।। आचम्य सकलीकृत्य प्रणवार्ककरो गुरुः ॥३६३॥ द्वाराण्यत्रेण संप्रोक्ष्य पूर्वादिक्रमतोऽर्चयेत् । । गे शान्तिकलाद्वाराय नम इति पूर्वे, डों विद्याकलाद्वारा- य नमो दक्षिणे, निवृत्तिकलाद्वाराय नमः पश्चिमे, प्रति. ठाकलाद्वाराय नम उत्तरे; तथैव एतच्छाखयोः, डों हां नन्दिने नमः, गे हां महाकालाय नमः, डों. हां भृङ्गिणे नमः, डों हां विनायकाय नमः, डों हां वृषभाय नमः, डों हां स्कन्दाय नमः, डों हां देव्यै नमः, डों हां चण्डाय नमः इति । प्रतिष्ठाद्वारशाखायां द्वौ द्वौ संपूजयेद्गणौ ॥३६४॥ नित्यवद्द्वारपालादीनभ्यर्च्य विधिनान्तरम् । प्रविश्य पश्चिमं द्वारं वास्तुनाथं प्रपूजयेत् ॥३६॥ भूतशुद्धिं विशेषाधैं' स्वशिरःप्रोक्षणादिकम् । विधाय यज्ञसंभारं पूर्ववत्परिमन्त्रयेत् ॥३६६॥ दर्भर्वाक्षतैः पुष्पैश्चन्दनेन हृदादिभिः।। शिवहस्तं विधायेत्थं स्वशिरस्यधिरोपयेत् ॥३७॥ शिवोऽहमादिः सर्वज्ञो मम यज्ञे प्रधानता । 1 ये 'ख.। .
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy