SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सोमशम्भुरचिता । चिन्तयन्नक्षरात्मानं शयीत योगनिद्रया' ततो दिवोपनीतेन वस्त्रपूतेन वारिणा । सन्ध्यां शिवार्चनं कृत्वा निशीथेऽपि यथा पुरा || ३६१॥ पुनः सुप्तः समुत्थाय प्रातः संचिन्त्य शङ्करम् । यथोद्दिष्टं क्रियाकाण्डं सर्व प्रत्यहमाचरेत् ॥ ३६२ || गोवीलवंश्यपादानां शिष्यः सोमशिवाभिधः । कर्मकाण्डक्रमावल्यां नित्यकर्मविधिं व्यधात् ॥ ३६३॥ इति नित्यकर्मविधिः समाप्तः || यथ पवित्रारोपणं ४१ ॥३६०॥ सर्वपूजाविधिच्छिद्रपूरणाय पवित्रकम् । ॥ ३६५॥ कर्तव्यमन्यथा मन्त्री सिद्धिभ्रंशमवाप्नुयात् ॥ ३६४॥ आषाढादिचतुर्दश्यामथ श्रावण भाद्रयोः । सितासितासु कर्तव्यं चतुर्दश्यष्टमीषु च एतेषु त्रिषु मासेषु ज्येष्ठमध्याधमक्रमात् । शंभो: पवित्रमुद्दिष्टमन्यथा दोषकारकम् आषाढादिषु त्रिष्वेव सुप्त एव जनार्दने । पवित्रं विदधीतैव श्रौतोऽसौ नियमस्त्रिधा प्रत्यहं न विधेयत्वान्नायं नित्यविधिर्मतः । पवित्र कालनैयत्या नैमित्तिकमिदं मतम् विनापहारपूर्त्यादिफलमस्योपगीयते । मोहशूरोत्तरेऽस्माभिर्दृष्टं चेदं शिवागमे ॥३६६॥ ॥३६७॥ ॥३६८|| || ३६६||
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy