SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ कर्मकाesक्रमावली | ॥ ३५१ ॥ चतुर्णी शुद्धवर्णानां समासाद्य गृहाङ्गनम् । भिक्षां देहीति संजल्प्य पादाङ्गुष्ठाग्रलोचनः || ३५०॥ तावत्कालं प्रतीक्षेत यावद्गौ वत्सयोगतः । प्रस्रवं समवाप्नोति ततोऽन्यत्र व्रजेन्मुनिः व्रजन्नपि समाहूतो न गच्छेत् तत्प्रदेशतः । यजमानजनानीतां भिक्षां तत्रैव ग्राहयेत् न दय नच हस्तेन न कांस्येनादधीत वृषलीगुर्विणीम्लानवस्त्राणां न करेण च ततो भिक्षामटित्वेत्थं पात्रमूर्धावसानकम् । लोकानां शुभमाशंसन् व्रजेदाश्रममात्मनः भिक्षापात्रं शुचिस्थाने धृत्वाचम्य यथाविधिः । उद्भूल्य' सकलीकृत्य तां प्रोच्यास्त्रेण दीपयेत् || ३५५ | त्र्यक्षरेणामृतीकृत्य कुर्याद्भागत्रयं व्रती । ॥३५४॥ भागं निवेद्य देवाय गुरवे च द्वितीयकम् ॥ ३५६ ॥ तृतीयं प्राणरक्षार्थमुपभुञ्जीत पूर्ववत् । सिद्धान्ते भोजनस्यायं विधिरुक्तः समासतः ॥३५७॥ अथ साध्यात्मयोगेन सन्ध्यामासाद्य पश्चिमाम् । X स्नानं सन्ध्यार्चनं कृत्वा पूजयित्वा महेश्वरम् ॥ ३५८ ॥ विशुद्धे भूतले शुद्ध तृणच्छन्ने मृगत्वचम् । शार्दूलचर्म कन्थां वा प्रस्तीर्योपरि संविशेत् ॥ ३५६ ॥ कृतमन्त्रतनुमनी हृदम्भोरुहवर्तिनम् । । १ 'तहूलि' क, पाठः । ४० ॥३५२॥ ताम् । ।। ३५३॥
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy