SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सोमशम्भुरचिता । ३७ आचार्यः साधकः पुत्रः समयी च यथाक्रमम् || ३२२|| अयं परिहृतं कृत्वा परितो भस्मरेखया । चतुर्दिगाननो मौनी पात्राभावे तु ताम्रजे ॥ ३२३॥ साधारणेऽथवा कांस्ये सप्तधा भस्मशोधिते । मन्त्रिते बहुरूपेण पात्रे भुञ्जीत भोजनम् ॥३२४॥ पलाशपद्मिनीचूतमधूककदलीदलैः । अन्यैश्वानिन्दितैः पात्रैर्भोक्तव्यं तुल्यजातिभिः ॥ ३२५॥ वटाश्वत्थार्कवा तारिसर्ज भल्लातकोद्भवैः । एवमादिभिरन्यैश्च निषिद्धैर्नाद्यते दलैः जानुमध्यकरो मौनी बद्धवीरासनोऽथवा । लग्नवामकर: पात्रे पूर्ववन्मन्त्रितौदनः ॥३२७॥ दर्यं ज्वलितं ध्यात्वा हेतिमन्त्रेण पावकम् | ॥३२६॥ ॥३२८॥ अनं पवित्रमश्नीयात्सूपयुक्तं घृतप्लुतम् पोशानं पुरोधाय प्राणाद्यैः प्रणवान्वितैः । स्वाहान्तैराहुतीः पञ्च दत्त्वाऽऽदीप्योदरानलम् || ३२६॥ डों नागकूर्मककरदेवदत्तधनञ्जयेभ्य उपप्राणवायुभ्यः स्वाहा ; इति पोशानजलेन भक्तादिकं निवेद्य, शेषजलं डों अमृतोपस्तरणमसि; इत्यनेन मन्त्रेण प्राश्य, डों प्राणाय स्वाहा, डों अपानाय स्वाहा, डों समानाय स्वाहा उों उदानाय स्वाहा, , डों व्यानाय स्वाहा, इति प्राणाहुति दत्त्वा भुक्त्वा च विधिना ततः । १ 'ते' ख पाठः !
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy