SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सोमशम्भुरचिता। स्वाहा वरुणानिलयोर्मध्ये इति अन्तर्वलिविधानम् । अथ द्वितीयमण्डले डों हां इन्द्राय स्वाहा, डों हां अग्नये स्वाहा, डों हां यमाय स्वाहा, डों हां नैऋतये स्वाहा, डों हां वरुणाय स्वाहा, डों हां वायवे स्वाहा, डों हां कुवेराय स्वाहा, डों हां ईशानाय स्वाहा ; इति ईशानान्तं दिक्षु ; 0 हां ब्रह्मणे स्वाहा ऊर्ध्वभागमुद्दिश्य ईशाने, डों हां विष्णवे स्वाहा अधोभागमुद्दिश्य नैऋतदिशि, डों हां क्षेत्रपालाय स्वाहा तयोर्मध्ये; ततो मण्डलात् बहिर्वायसादिभ्यः समयभेदिभ्यः स्वाहा ; इति बहिबेलिविधानम् । यागमण्डलात् बहिर्वा बलियः। ततो बलिद्धयमन्त्रान्संहारमुद्रया आत्मनि निवेशयेत् ॥ अथ संक्षेपतो दृष्टं लीलावत्यां शिवागमे ॥२७६॥ कुण्डे वा स्थण्डिले वापि वह्निकार्य तदुच्यते । चक्षुषा न्यस्तमूलेन वीक्ष्य प्रोक्ष्य शराणुना ॥२७७॥ हूँफडन्तेन सन्ताडय क्रव्यादांशं परित्यजेत् । अभ्युक्ष्य वर्मणा तत्र डों हाहाहां वह्निमूर्तये ॥२७॥ संहारमुद्रयानेन मिन्दौ वहिं निवेशयेत् ।। पूरकेण ततो नाभौ विश्राम्योद्भवमुद्रया ॥२७॥ रेचकेन प्रयोगेन डों हांहूं वह्नये नमः ।। इत्याग्नेयाणुना बीजं प्रदीपकलिकोपमम् ॥२८॥ कुण्डस्थे पावके न्यस्य पञ्च ब्रह्माणि पूजयेत् । १ 'कर्णिकोपमम्' क. पाठः। -
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy