SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ १३ सोमशम्मुरचिता। इत्यैशानदले, डों भूर्भुवःस्वालिन्यै शिखायै नमो नैऋतदले, डों हूँ कवचाय नमो वायव्यदले, डों भां नेत्रेभ्यो नमः, इति मध्ये, डों रः अस्त्राय फडिति पूर्वाद्युत्तरान्तं चतुर्दिग्दलेषु धेनुमुद्रा हृदादीनां गोविषाणा च नेत्रयोः । अस्त्रस्य त्रासनीयं च ग्रहाणां च नमस्क्रिया ॥१०७॥ __ों सों सोमाय नमः इति पूर्वदलाये, अं अङ्गारकाय नमः इति दक्षिणदलाये, ॐ बुं बुधाय नमः इति पश्चिमदलाग्रे, वृं बृहस्पतये नमः इति उत्तरदलाये, डों भां भार्गवाय नमः इति आग्नेयदलाने, डों शंशनैश्चराय नमः इति नैऋतदला, डों रां राहवे नमः इति वायव्यदलाये, डों के केतवे नमः इति ईशानदलाने सोमं कुमुदकुन्दाभं बुधं चामीकरप्रभम् । गुरु गोरोचनाभासं शुक्रं गोक्षीरसन्निभम् ॥१०८॥ रक्तमङ्गारकं ध्यायेद्राजवर्तनिभं शनिम् । कृष्णं कृताञ्जलिं राहु केतुं धूमाहिसनिभम् ॥१०॥ कामरूपधराः सर्वे दिव्याम्बरविभूषणाः । वामोरुन्यस्तहस्ताश्च दक्षहस्ताभयप्रदाः ॥११०॥ ध्यानपूर्व ग्रहान्नेवं पूजयित्वा यथाक्रमम् । धूपदीपादिनैवेद्यं देयं सर्व खशोल्किना ॥१११॥ मूलमन्त्रजपं कृत्वा यथाशक्ति समाहितः । अयंपात्राम्बुना भक्त्या भास्कराय निवेदयेत् ॥११२॥ स्तुत्वा प्रणम्य संपूज्य निवेद्याध्यं पराङ्मुखः ।
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy