SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ कर्मकाण्डकमावली ।।१७६३॥ सहस्राधिकहोमेन चालनं तु तदो मतम् । परित्यज्य शिलायोगैर्निर्ब्रणं चललक्षणम् ॥१७६१।। संयुक्तमुद्धरे मन्त्री तत्रैव स्थापनाय च । विधिना चलते यश्च प्रागुक्तफलवृद्धये ॥१७६२॥ याम्ये मण्डपमीशाने प्रत्यग्द्वारैकतोरणम् । विधाय द्वारपूजादिस्थण्डिलेशप्र पूजनम् मन्त्रान्संपूज्य संतर्प्य वास्तुदेवं च पूर्ववत् । दिग्बलिं च ततो दत्त्वा समाप्य च ततो गुरुः || १७६४॥ लिङ्गिनो भोजयेच्चैवन्द्विजान् वा तत्र कर्मणि । विज्ञापयेत्ततः शंभुं लिङ्ग दुष्टमिदं विभो अस्य चोद्धरणे शान्तिः स्यादित्यस्ति भवद्वचः । तस्मादत्र विधानेन ममापि तिष्ठ शङ्कर एवं विज्ञाप्य देवेशं शान्तिहोमं समाचरेत् । मध्वाज्यक्षीरदुर्वाभिर्मू लेनाष्टाधिकं शतम् उभौ लिङ्गौ च संस्नाप्य पूजयेत्स्थ रिडले यथा । डोंव्यापकेश्वरायेति नुत्यन्तशिववादिना ॥१७६८॥ डों व्यापकेश्वर हृदयाय नमः, डों व्यापकेश्वर शिरसे स्वाहा, व्यापकेश्वर शिखायै वषट् डों व्यापकेश्वर कवचाय हुम्, डों व्यापकेश्वर नेत्रेभ्यो वौषट् डों व्यापकेश्वर अस्त्राय फट् ततस्तत्त्वाश्रितं सर्वं श्रावयेदत्रमन्त्रतः ॥१७६५।। ॥१७६६॥ ॥१७६७॥ " १८२ तत: कोपीह यः कश्चिल्लिङ्गमाश्रित्य तिष्ठति ॥ ९७६६॥ लिङगं त्यक्का शिवाज्ञाभिर्यथेष्टं तत्र गम्यताम् ।
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy