________________
सोमशम्भुरचिता।
१६५ त्र्यंशेन ब्रह्मभागस्य यद्वा त्र्यंशद्वयेन च । अर्धेनार्धाष्टमांशेन. सर्वस्वाथ प्रवेशनम् ॥१५८८।। विधायामीभिर्दीर्घाभिः ........... सुसमाहितः । श्वभ्रं वालुकयापूर्य भवेदिति ................. ॥१५-६॥ ततो लिङ्गे स्थिरीभूते ध्यात्वा मकलरूपिणम् । मूलमुच्चार्य शक्त्यन्तं स्पृष्ट्वा तं निष्कलं न्यसेत्॥१५६०॥ स्थाप्यमानं यदा लिङ्गं यां यां दिशमुपाश्रयेत् । तोवदिशीशमन्त्रेण पूर्णान्तं दक्षिणाचितम् ।।१५११॥ शब्दोत्थाने च वक्त्रेण भ्रान्तेन स्फुटितोऽपि च । जुहुयान्मूलमन्त्रेण बहुरूपेण वा शतम् .. १५६२।। किं चान्येष्यपि देशेषु शिवशान्ति समाश्रयेत् । उक्तन्यासविधि लिङ्ग कुर्वन्नेवं ....... व तत् ॥१५६३॥ पीठबन्धमतः कृत्वा लक्ष्मणस्पर्शलक्षणम् । गौरीमन्त्रालयं नीत्वा स्पृष्ट्वा पिण्डे च विन्यसेत् ।।१५६४॥ संपूर्य पाशसन्धि च वालुकावज्रलेपतः । ततो मूर्तिधरैः साधं गुरुः शान्तिघटार्घतः ॥१५६५।। संसाप्य कलशैरन्यैस्तद्वत्पञ्चामृतादिभिः । विलिप्तैश्चन्दनाद्यैश्च संपूज्य जगदीश्वरम् ॥१५६६॥ उमामहेशमन्त्राभ्यां तां स्पृशेल्लिङ्गमुद्रया । ततस्त्रितत्त्वविन्यासं. षडध्वादिपुरःसरम् , ॥१५६७॥ कृत्वा मति दिगीशानामङ्गानों ब्रह्मणा सह ।