SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ कर्मकाण्डकमावली वस्त्रेणाच्छादयेत्कुम्भानाहरेद् गौरसर्षपान् । विकिरार्थं ततो लाजाञज्ञानखङ्गेन पूर्ववत् समिद्धानां चरुस्थालीं दव च ताम्रनिर्मिताम् । घृतचौद्रान्वितं पात्रं पादाभ्यङ्गकृतेऽथवा ' विष्टत्रिंशता दर्बाहु प्रमाण चतुरस्तद्वत्पलाशान्परिधीनपि तिलपात्रं हविष्यात्रमर्वपात्रं सयन्त्रकम् । १४६ ***... 1 ॥१३८१॥ ॥१३६२॥ सप्तभिस्तस्य वेदीकण्ठौ मुखं क्रमात् । अनाहायामृतो दण्डो न सविंशतिभिर्भवेत् रामो वेदाङ्गुलः कुम्भो गण्डीयुगय माङ्गुलम् १' तथा ' क. ग. पाठः । ॥१३९३॥ ॥१३६४॥ पलविंशतिमानानि घण्टाधूपप्रधानकम् araat पिटकान्पीठं व्यजनं शुष्कमिन्धनम् । मुक्ता मुक्तानि पुष्पाणि बिल्वपत्राणि गुग्गुलम् ॥ १३६५॥ चन्दनं कुङ्कुमं धूपं प्रदीपान् घृतपूरितान् । अक्षतानि त्रिसूत्री च गव्यमाज्यं यवस्तिलान् ॥१३६६॥ कुशान्नचातिदीर्घाश्च शोन्तौ तु मधुरत्रयम् । पायसं यज्ञवृक्षोत्थाः समिधो दशपर्विकाः अङ्गुलत्रितयं ज्ञेयं षड्यवादि प्रभेदतः । अधमं मध्यमं ज्येष्ठं स्वीकर्वीत यथारुचि षट्त्रिंशदङ्गुलैर्दीर्घा स्रुचं वा बाहुसंमिताम् । ज्येष्ठामध्याधमां कुर्यादेकैकाङ्गुलिहानित: ।।१३६७।। ॥ १३६८ ॥ ॥ १३६६|| ॥१४००॥
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy