SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १३४ कर्मकाण्डक्रमावली न्यूनादिदोपमोक्षार्थं वास्तुभूमिविशुद्धये । यजेदत्रण पूर्णान्तमाहुतीनां शतं शतम् ॥१२६६॥ ततः प्रासादमाय' वत्येवास्तुमण्डलम् । कुर्यातकोष्ठचतुःपष्टिं क्षेत्रे वेदाश्रके समे ॥१२७०॥ कोणेषु विन्यसेदशौ रज्जवोऽष्टौ विकोणगाः। द्विपदाः पट्पदास्तास्तु वास्तुं तत्राचयेद्यथा ॥१२७१।। विकुञ्चितकचं वास्तुमुत्तानतसुराकृतिम् ।। सरेत्पूजासु वुड्यादिनिवेशं त्वधराननम् ॥१२७२॥ जानुनी कूपरासक्ते दिशि वोतहुताशयोः । पैत्र्यां पादपुटौ रौद्रया शिरोऽस्य हृदयेऽञ्जलिः ॥१२७३॥ अस्य देहे समारूढा देवताः पूजितोः शुभाः । अष्टौ कोणाधिपास्तत्र कोणाधिष्ठाः समुज्ज्वलाः ॥१२७४॥ षट्पदास्तु मरीच्याद्या इत्थं पूर्वादिषु क्रमात् । मध्ये चतुष्पदो ब्रह्मा शेपास्तु पदिकाः स्मृताः ॥१२७५!! समस्तनांडिसंपातो महामर्माम्बुजं फलम् । त्रिशूलं स्वस्तिको वनं महास्वस्तिकसंपुटौ ॥१२७६॥ त्रिकटि मणिबन्धश्च सुविशुद्धपदं ततः । इति द्वादशमर्माणि वास्तुभित्त्यादिषु यजेत् ॥१२७७॥ साज्यमक्षतमीशोय पर्जन्यायाम्बुजोदकम् ।। ददीताथ जयन्ताय पताकां कुङ्कुमोज्ज्वलाम् ॥१२७८॥ १ 'मामूत्र्य' क.ग. 1 २ 'अपुरा' क. 'असुरा. ख. । - - -
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy