SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १२२ कर्मकाण्डक्रमावली इति वायौ । डों हां सदाशिवाय नम इत्याकाशे इत्यादयो मन्त्राः ऐशान्यां दिशि वार्धान्यामिष्टा पाशुपतं चितेः । अष्टासु विन्यसेदिक्षु लोकपालायुधानि तु ॥११५२॥ ऐश्वर्या द्यासनं दत्त्वा स्थण्डिलाम्भोजमध्यगम् । मनोन्मन्यादिवामान्तं शक्तिचक्रं प्रपूजयेत् ॥११५३॥ विकीर्य तिलभस्मादि साङ्गं संपूज्य शङ्करम् । प्रक्षिप्य दक्षिणे कुण्डे जनयेत्प्राक्शवानलम् ।११५४॥ हृदग्नौ पूजयेदीशं हुत्वा पूर्णावसानकम् । अप्रदक्षिणमग्न्यादिकोणेषु निखनेन्क्रयात् ११५॥ प्रजप्तानस्त्रमन्त्रेण रक्तसूत्रेण वेष्टितान् । ऊर्ध्वमूलानधोऽग्रांश्च शुष्ककाष्ठोयकीलकान् ॥११५६॥ इन्धनैश्चितिमापूर्य सकुशैः कुसुमैस्तितः ।। पूजयेदस्वराजेन. विपरीतपटावृताम् ॥११५७॥ मृतं मृद्गोमयाम्भोभिः संहाप्योद्ध ल्यमानयेत् । दद्याद्यज्ञोपवीतं. च पूर्ववर्णानुपेक्षया ॥११५८। अथावधारणाशुद्धे गन्धपुष्पादिपूजिते ।। महाजालप्रयोगेन जीवमादाय विन्यसेत् .. . ॥११५६।। डों हूं हां हूं अमुकात्मने नमः। विद्यादेहे च तदेहे मस्तके वदने हृदि । नोभावधःशरीरे च शान्त्यतीतादिकाः कलाः ॥११६०॥ विद्यातत्त्वं च विन्यस्य शक्तितत्त्वं तथा शिवम् ।। चैतन्यसंनिधानाय . मूलेन . जुहुयाच्छतम् १ 'बृतान्' ख..
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy