SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सोमशम्भुरचिता । ॥६६८|| ||६६६|| अस्त्रेण जुहुयात्पञ्च पाशाङ्कुरनिवृत्तये प्रायश्चित्तनिषेधार्थं दद्यादष्टाहुतीस्ततः । सदाशिवं समवाय कृत्वा पूजनतर्पणे पूर्वोक्तविधिना दद्यादधिकारसमर्पणम् । उहां सदाशिव मनोबिन्दु शुल्कं गृहाण स्वाहा | निःशेषदग्धपाशस्य पशोरस्य सदाशिव चन्धाय न पुनः स्थेयं शिवाज्ञां श्रावयेदिति । मूलेन जुहुयात्पूर्णां विसृजेच्च सदाशिवम् ततो विशुद्धमात्मानं शरच्चन्द्रमिवोदितम् । संहारमुद्रया रौद्रया संयोज्य गुरुरात्मनि कुर्वीत शिष्यदेहस्यमुद्धत्योद्भवमुद्रा । दध्यादाप्यायनायास्य मस्तकेऽर्घाम्बुबिन्दुकम् क्षमयित्वा महाभागं पितरौ विसृजेद्यथा । खेदितौ शिष्यदीक्षायां यन्मया पितरौ युवाम् ॥ ७२ ॥ कारुण्यात्क्षमयित्वा मे व्रजतं स्थानमात्मनः । शिखामन्त्रितकर्तर्या बोधशक्तिस्वरूपिणीम् ॥ ६७० ॥ 1120311 शिखां च्छिन्द्याच्छिवास्त्रेण शिष्यस्य चतुरङगुलाम् । हूं शिखायै हूं फट् । सुचितां घृतपूर्णायां गोविङ्गोलकमध्यगाम् ||६७४॥ संनिधायास्त्रमन्त्रेण हूंफडन्तेन होमयेत् । डोंडों हः अस्त्राय फट् । १ संज्ञया ख. ग. १०: ॥६६६ ॥ ||६६७॥ ॥६७१ ॥
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy