SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०४ aharasमावली | ॥६७६॥ 11 200 11 1120611 प्रक्षाल्य स्रुक्स्रुवौ शिष्यं संखाप्याचम्य च स्वयम् ||६.७५ योजनिकार्थमात्मानमस्त्रमंत्रेण ताडयेत् । वियोज्याकृष्य मंगृह्य पूर्ववद्वादशान्ततः आत्मीय हृदयाम्भोजकर्णिकायां निवेशयेत् । परितां वचमाज्येन निहिताधोमुखं सवाम नित्योक्तविधिनादाय शंखसंनिभमुद्रया प्रसारित शिरोग्रीवो नादोच्चारानुसारतः समदृष्टिः स्थिरः शान्तः परभावसमन्वितः । कुण्डमण्डलवह्निभ्यः शिष्यादपि निजात्मनः गृहीत्वा विधाध्वानं सुगग्रे प्राणनाडिगम् । संचिन्त्य विपुत्रं ध्यात्वा क्रमशः सप्तधा यथा ॥ ८० ॥ प्रथमं प्राणसंयोगस्वरूपमपरं पुनः । हृदयादिक्रमोच्चारविशिष्टं मन्त्रसंज्ञितम् सुषुम्नानुगतं नादस्वरूपं तु तृतीयकम् । सप्तमे कारण त्यागात्प्रशान्तविषुवे लयः शक्तिनादोर्ध्वसंचारस्तच्छक्ति विपुवं मतम् । प्राणस्य निखिलस्यापि शक्ति प्रामाण्यवर्जितः तत्कालविपवं षष्ठं शक्त्यतीतं तु सप्तमम् । तदेतद्योजनाम्थानं विषुवत्तत्त्वसंज्ञितम् पूरकं कुम्भकं कृत्वा व्यादाय वदनं मनाक् शनैरुदीरयन्मूलं कृत्वा शिष्यात्मनो लयम् ॥ ६८२ ॥ ॥ ६८४ ॥ 1 #1 1180211 11 €= ? !| ॥६८३॥ ||६८५||
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy