SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ܕ ܘ ܕ कर्मकागडक्रमावली। सदाशिवं समावाह्य पूजयित्वा प्रतयं च ॥६५६ ॥ सादाख्यं तेऽधिकारेऽस्मिन्मुमुचुं दीक्षयाम्यहम् । भाव्यं त्वयानुकूलेन भक्त्या विज्ञापयेदिति ॥६५७ ॥ पित्रोरावाहनं पूजां कृत्वा तर्पणसंनिधी । हृत्संपुटात्मबीजेन शिष्यं वक्षसि ताडयेत् ॥६५८ ॥ डों हां हां हां हःहूं फट । . प्रविशेदप्यनेनैव चैतन्यं विभजेत्ततः ।' शस्त्रेण पाशसंयुक्तं ज्येष्ठयाङ्कुशमुद्रया ॥५६॥ खाहान्तेन समाकृष्य तेनैव पुटितात्मना । गृहीत्वा तु नमोऽन्तेन निजात्मनि नियोजयेत ॥१६॥ डों हां हां हां अात्मने नमः । पूर्ववत्स्तुिसंयोग भावयित्वोद्भवाठ्यया । वामया तदनेनैव देवीगर्भे नियोजयेत् .. ॥६६१ ॥ · गर्भाधानादिकं सर्व पूवोक्तविधिना चरेत् । मलेन पाशशैथिल्ये निष्कृत्यैवं शतं जपेत् ॥६६२ ॥ मलशक्तितिरोधाने पाशानां च नियोजने । पश्च पश्चाहुतीर्दद्यात्वायुधेन यथा पुरा ॥६६३॥ पाशानायुधमन्त्रेण सप्तधा चाभिजप्तया । भिन्द्यादस्त्रेण कर्तर्या कलाबोजवता यथा ॥६४॥ डोहः हाँ शान्त्यतीताकलापाशाय हूं फट् । विमृद्य वर्तुलीकृत्य पाशानस्त्रेण पूर्ववत् ॥६६५॥ घृतपूर्णे स्रुवे दत्त्वा कलास्त्रेणैव होमयेत् ।
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy