SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ सोमशम्भुरचिता । १०१ 11 280 !! स्ववीजं तु विशेषः स्याच्छुद्धिः शान्तेरिती रिता ॥६४६॥ मन्धानं शान्त्यतीतायाः शान्त्या सार्धं विशुद्धया । ॐ कुर्वीत पूर्ववत्तत्र वर्णतत्वादि तद्यथा हां हीं हूं हां इति सन्धाने । उभौ शक्तिशिवौ तत्त्वे भुवनाष्टकमिन्धिकाम् | दीपिकां रोचिकां चैव मोचिकामूर्ध्वगामिनीम् ||६४ = || व्योमरूपमनाथं च स्यादनाश्रितमष्टकम् । डोंकारः पदमीशानो मन्त्रो वर्णाश्च षोडश ॥ ६४६ ॥ अकारादिविसर्गान्ता बीजे नादहकारकौ । कुहूच शंखिनी नाड्यौ देवदत्तधनञ्जयौ मारुतौ वदनश्रोत्रे इन्द्रिये विषयो वः । शब्दो गुणो ह्यवस्था तु तुर्यातीता च पञ्चमी ॥ ५१ ॥ हेतु: सदाशिवो देव इति तत्त्वादिसंचयम् । ।। ६५० ।। संचिन्त्य शान्त्यतीतस्थं विदध्यात्ताडनादिकम् ॥ ६५२ || कलापाशं समाताड्य फडन्तेन विबोध्य च । प्रविश्य तु नमोऽन्तेन फडन्तेन वियोजयेत् ॥ ६५३ ।। शिखा हृत्संपुटीभूतं खाहान्तं वर्ममुद्रया । पूरकेण समाकृष्य पाशमस्तकसूत्रतः कुम्भकेन समादाय रेचकेनोद्भवाख्यया । हृत्संपुटनमोऽन्तेन वह्निकुण्डे निवेशयेत् अस्याः पूजादिकं सर्व निवृत्तेरिव साधयेत् । ॥ ९५४ ॥ ।। ६५५ ।। 1 1
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy