SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ कर्मकाण्डक्रमावली । तत्वशुद्धौ हृदेत्येवं गर्भाधानादि पूर्ववत् । वर्मणा पाशशैथिल्ये निष्कृत्यैव शतं जपेत् ॥९३७ ॥ मलशक्तितिरोधाने शस्त्रेणाहुतिपञ्चकम् । एवं पाशवियोगेऽपि ततः सप्तास्त्रजप्तया ॥६३८॥ छिन्द्यादस्त्रण कर्तर्या पाशवीजविशुद्धये । जोहौं शान्ताकलापाशाय नमःहःहफट । विमृद्य वर्तुलीकृत्य पाशमस्त्रेण पूर्ववत् ॥६३६॥ घृतपूर्णे स्रुवे दत्त्वा कलान्त्रणव होमयेत् । अस्त्रेण जुहुयात्पञ्च पशाङ्कुरनिवृत्तये ॥ ६४० ।। प्रायश्चित्तनिषेधार्थ दद्यादष्टाहुतीरथ । डोहः अस्त्राय हूंफट । हृदेश्वरं समावाह्य कृत्वा पूजनतर्पणे ॥६४१ ।। विदधीत विधानेन तस्मै शुल्कसमर्पणम् रोहां ईश्वर बुद्ध्यहङ्कारौ शुल्कं गृहाण स्वाहा । निःशेषदग्धपाशस्य पशोरस्येश्वर त्वया ॥ ४२ ॥ न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति । विसृजेदीश्वरं देवं रौद्रयात्मानं नियोजयेत् ॥६४३ ।। सूत्रे संयोजयेदेनमुद्धृत्योद्भवमुद्रया । दद्यान्मूलेन शिष्यस्य शिरस्यमृतबिन्दुकम् ॥४४॥ विसृजेत्पितरौ वढेः पूजितौ कुसुमादिभिः । दद्यात्पूर्णां विधानेन निःशेषविधिपूरणीम् ॥ ६४५ ॥ अस्यामपि विधातव्यं पूर्ववत्ताडनादिकम् ।
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy