SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ कर्मकागडक्रमावली । कुर्वीत देहसंपत्तिं जन्माधिकारमेव च ॥९१७ ॥ भोगं लयं तथा स्रोतःशुद्धि तत्त्वविशोधनम् ।। निःशेषमलकर्मादि पाशबन्धनिवृत्तये ॥१८॥ निष्कृत्यैव विधानेन यजेत शतमाहुतीः । शस्त्रेण पाशशैथिल्यमलशक्तितिरोहितीः ॥१६॥ छेदनं मर्दनं तेषां वर्तुलीकरणं तथा । दाहत्वमङकराभावं प्रायश्चित्तं यथोदितम् ॥२०॥ रुद्रस्यावाहनं पूजां रूपगन्धसमर्पणम् । ओं हां रूपगन्धौ शुल्क रुद्र गृहाण म्वाहा । संश्राव्य शाम्भवीमाज्ञां रुद्रं विसृज्य कारणाम् ।। १२१॥ विधायान्मनि चैतन्यं पाशमूत्र नियोजयेत् । बिन्दु शिरसि निक्षिप्य विसृजेत्पितगै ततः ।। 8२२॥ दद्यात्पूर्णां विधानेन समस्तविधिपूरणीम् ।। पूर्वोक्तविधिना कार्य विद्यायां ताडनादिकम् ॥९२३।। स्वबीजं तु विशेषः स्यादिति विद्या विशोधिता। संदध्यादचना विद्यां शान्त्या सार्धं यथाविधि ॥ ६२४ ओं हाहौंहां सन्धाने। शान्तौ तत्वद्वये लीनौ तावीश्वरसदाशिवौ । हकारश्च क्षकारश्च द्वौ वौँ परिकीर्तितौ ॥ ९२५॥ रुद्राः समाननामानो भुवनैः सह तद्यथा । प्रभवः समयः क्षुद्रो विमलः शिव इत्यपि ॥ २६ ॥ घनो निरञ्जनोऽङ्गारः सुशिरोदीसकारणौ ।
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy