SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ DU कर्मकाण्डक्रमावली । हां विष्णो रसं शुल्कं गृहाण स्वाहा । निःशेपदग्धपाशस्य पशोरस्य हरे त्वया न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति ॥८६६ ततो विसृज्य गोविन्दं रौद्रयात्मानं नियोज्य च । राहमुक्ताधंदेशेन चन्द्रविम्बन संनिभम् ॥ १० ॥ संहारमुद्रयात्मस्थं विधायोद्भवमुद्रया । सूत्रे संयोज्य विन्यसेत्तोयविन्दु यथा पुरा ॥६०१॥ विसृज्य पितरौ वह्नः पूजितौ कुसुमादिभिः । दद्यात्पूर्णा विधानेन प्रतिष्ठापि विशोधिता ॥६०२॥ सन्धानमथ विद्यायाः प्राचीनकलया सह । कुर्वीत पूर्ववत्तत्र तत्त्ववर्णादि तथा उहांहींहूंहां इति सन्धाने । रागश्च शुद्धविद्या च नियतिः कलया सह । कालो माया तथा विद्या तत्त्वानामिति सप्तकम् ।।६०४॥ रलवाः शषसा वर्णाः षड़विद्यायां प्रकीर्तिताः । पदानि प्रणवादीनि एकविंशतिसंख्यया ॥६०५ ॥ डॉनमः शिवाय सर्वप्रभवे शिवाय ईशानमूर्ने तत्पुरुपववत्राय अघोरहृदय य वामदेवगुह्याय सद्योजातमूर्तये नमोनमः गुह्यातिगुह्याय गोत्रे अनिधनाय सर्वगोगाधिकृताय सर्वयोगाधिपाय ज्योतीरूपाय परमेश्वराय अचेतन् २ व्योमन् २ । रुद्राणां भुवनानां च स्वरूपमथ कथ्यते । प्रमथो बामदेवश्च सर्वदेवभवोद्भवौ ॥ ६०६ ॥
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy