SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सोमशम्भुरचिता । विस्तारो योजनानां तु कोटिरस्य शतं मता ॥८४० अत्रैवान्तर्गता ज्ञेयो योनयोऽथ चतुर्दश । प्रथमाः पड़ मृगादीनामष्टान्या देवथोनयः ॥८४६ मृगः पक्षी तु पशवश्चतुर्थास्तु सरीसृपाः ।। स्थावरं पञ्चमं सर्व योनिः पष्ठी तु मानुषी ॥ ८४२ पैशाचं राक्षसं यावं गान्धर्व चैन्द्र मेव च । सौम्यं प्राजेश्वरं ब्राह्ममष्टमं परिकीर्तितम् ॥८४३ अष्टानां पार्थिवं तत्वमधिकारास्पदं महत् ।। लयस्तु प्रकृतौ बुद्धौ भोगो ब्रह्मा च कारणम् ॥८४४ ततो जाग्रदवस्थान्तैः समस्तैर्भुवनादिभिः । निवृत्तिं गर्भितां ध्यात्वा स्वमन्त्रे विनियोज्य च ॥८४५ उौं हां हां हां निवृत्तिकलापाशाय हूं फट स्वाहा । ततः हां है हो निवृत्तिकलापाशाय हूं फट् स्वाहेइत्यनेन अङकुशमुद्र पूरकेण आकृष्य डोंहूंहालाहांहूं निवृत्तिकलापाशाय हूं प इत्यनेन संहारमुद्रया कुम्भकेन नाभ्यधास्थानादादाय हां निवृत्तिकलापाशाय नम इत्यनेन उद्भवमुद्रया के कुण्डे कृताधारी संस्थाप्य ओहां निवृत्तिकलापाशाय नम इत्यनेन अध्यं दत्त्वा संपूज्य च अनेनैव स्वाहान्तेन तर्पणा आहतित्रयं संनिधानाहुतित्रितयं च दत्त्वा डोहां ब्रह्मणे नम् इति ब्रह्माणमावाह्य संपूज्य च स्वाहान्तेन संतप्य ब्रह्मस्तयाधिकारेऽस्मिन्मुमुक्षु दीक्षयाम्यहम् । भाव्यं त्वयानुकूलेन विधिं विज्ञापयेदिति ॥८४६ ।
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy