SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ कर्मकाण्डक्रमावली आवाहयेत्ततो देवीं रक्तां वागीश्वरी हृदा । इच्छाज्ञानक्रियारूपां षडविधाध्यैककारणम् ॥८४७ पूजयेत्तर्पयेदेवी प्रकारेणामुना ततः । । वागीश्वरं च निःशेषयोनिविक्षोभकारकम् ॥४८॥ हृत्स्थं पूजात्मबीजादिहूंफडन्तशराणुना ।। ताडयेद्धृदयं तस्य प्रविशेच्च विधानवित् ॥८४९ ॥ ततः शिष्यस्य चैतन्यं हृदि वह्निकणोपमम् । निवृत्तिस्थं युतं पाशज्येष्ठया विभजेद्यथा ॥८५०॥ डोहाहहःहूं फट् । डोहांस्वाहेत्लनेनाथ पूरेणाङकुशमुद्रया । हृयाकृष्यात्ममन्त्रेण गृहीत्वात्मनि योजयेत् ॥ ८५१ ।। डोहाहाहां प्रात्मने नमः । पित्रोर्षिभाव्य संयोगं चैतम्यं रेचकेन तत् । ब्रह्मादिकारणत्यागक्रमान्नोत्वा शिवात्मकम् ॥ ८५२ ।। गर्भाधानार्थमादाय युगपत्सर्वयोनिषु । क्षिपेद्वागीश्वरीयोनौ वामयोद्भवमुद्रया ॥८५३ ॥ डोंहाहाहां आत्मने नमः । पूजयेदप्यनेनैव तर्पयदपि पञ्चधा अस्य योनिषु सर्वासु देहसिद्धिं हृदाचयेत् ॥ ८५४ ॥ नात्र पुसवनं स्त्र्यादिप्रसवस्यापि संभवात् । सीमन्तोन्नयनं वापि दैवादन्धादिदेहतः ॥८५५ ॥ शिरसा जन्म कुर्वीत युगपत्सर्वदेहिनाम् । तथैव भावदोषाणामधिकारं शिवाणुना ॥८५६ ।।
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy