SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ प्रथमोलम्नः शङ्गकलममञ्जरीपुजपिञ्जरीभूततया पत्रिकुलपातभयात् कृषीवलन्थगिनपीताम्बरमिव विभ्रागम : तत्र तत्र समर्पितैरभ्रंलिहै:जावापप्रभृति नपनकलितसन्ताजनिनवैरतया नईयपदवीमुपगन्धद्भिरिव निजसौन्दर्यसंदर्शनार्थमागनैः कुलाचरिख उड्यान्नाचलमध्यसञ्चारखिन्नन्य सरोजवन्धोविश्रमाय वेधसा विरचितैरिव धराधान्य शिभिगड़ासितम : अतिरप्रवृद्धशाखावलयविलसितकिसलयकैतवेन हस्तमुदस्य विचित्रपतत्रिविन्तैः कल्पपादपाजेनुमिवादयमानैजन्मत्रभृति जलसेकाद्युपकारेण वर्धकेभ्यो बलाहकेभ्यः फलघुप्पादीनि समर्पयतुमिव मेघमण्डलमवलम्बमानैरुपवनतरुपण्मण्डितम , विकचनीलोत्तलनयनाभिः पामुखोभिङ्गजालनीलालकाभिमुदितमीनलाञ्छनमकरीशोभितचारचक्रपयोधराभिनयुलिनजघनाभिस्तटिनीवधूटीभिः परिवृतमस्ति निस्तुलं हेमाङ्गद नाम मण्डलम् । तत्रास्ति राजनगरी जगति प्रसिद्धा ___ यत्सालनीलमणिदीधितिमद्धमार्गः । राहुभ्रमेण विवशस्तरणिः सहस्रः पायुतोऽपि न हि लयति ग्म सालम् ।। १३ ।। मिव लोहशृङ्खलां बिभ्रागमिव दरदिव । परिपाकेन परिणामेन पिशङ्गाः पिङ्गला या कलममञ्जयों धान्यमञ्जयस्तासां पुज्जैन समूहेन पिञ्जरीभूततया पातीभूततया पत्रिणां पक्षिणां कुलस्य समृहस्य पानः सम्पतनं तस्य भयं तस्मात् , कृमीवल कृषकैः स्थगितमाच्छादितं पीताम्बरं पीतवसनं विभ्राणमिव दधानमिव तत्र तत्र सर्वत्र समर्पितैः प्ररूः, अभ्र लिहेमंघस्पर्शिभिः, बीजावापप्रति बीजविकिरणादारभ्य तपनेन सूर्यण कलितः समुपादितो यः संताप आतपवाया तेन जनितंबैरतया मनु-पन्न वह पनया तीयपदवीं सूर्यमार्गम्, उपलवद्भिरिव सनाच्छादयगिरिव, निजसौन्दर्यस्य स्वर्क नगमान्य दर्शनार्थ समवलोकनार्थम् आगतैरायातः कुलाचलरिव कुलगिरिभिरिव दिनबन्नवादिनचन्तित बनीलनिशिन्वरिश वर्षधरपर्वताः' इन्युनाः पट् कुलाबलाः, उदयास्ताचल्योः पूर्वापरगिोमध्ये संचारेण निरन्तरगमनेन खिन्नः श्रान्तस्तम्य, सरोजबन्धीः सूर्यस्य, विश्रमाय श्रमदूरीकरणाय वेधसा प्रजापनिता विरचितनिर्मितैः, धराधरैः पर्वतैरिव धान्यराशिभिबाहिपुञ्जः उद्भासितं सुशोभितम्, अतिदृरं दृरतरं प्रवृहेषु बिन्नपु शान्वावलयेषु शाखामण्डलंपु विललिताः शोभमाना ये किसलयाः पल्लयास्तेषां कैतवन व्याजेन हस्तं करम्, उदायोक्षिप्य विचित्रा विविधजातो ये पतत्रिणः पक्षिणस्तेषां विरुतेः शब्दः, कल्पापान मुरतरून , जंतु पराभवितुम्, आयमानराकारयद्भिः, जन्मप्रभृति यदा जन्म तदारभ्य जलसेको नारानिबनमाई यस्य तथाभूतो य उपकार उपग्रहस्तेन, वर्धकेभ्यो वृद्धिदायकेभ्यः, वारिवाहका बलाहकास्तेभ्यो मेघेभ्यः पंदगीनि यथे,पटिटन इति निपातनेन पूर्वपदस्य वः, उत्तरपदादेश्च लन्वम्, फलपुप्पाणि प्रसबकुसुमान्यादी येषां तानि, समर्पयितुमिव प्रदानुमिव, मेघमण्डलं धनसमूहम्, अवलम्बमानैराश्रयद्भिः, तत्पवृक्षसम हैः, मण्डितं शोभितम्, विकवानि प्रफुल्लानि नीलोत्पलान्येव कुवलयान्येव नयनानि लोचना न बास तामिः, पद्मानि कमलान्येव सुग्यानि यासां ताभिः, भृङ्गजालानि भ्रमरसमूहा एव नीलालकाः कृपणचूर्णकुन्तला यासां ताभिः, मुदितस्य प्रसन्नत्य मीनलाञ्छनस्य मदनत्य या मकयों ध्वजचिह्नभूता जलजन्तुविशेपास्ताभिः शोभिता अलङ्कृता ये चारुचक्रा मनोहरचक्रवाकास्त एव पयोधराः कुवा यास तानिः, धनपुलिनानि विपुलजटान्येव जवनानि नितम्बानि यासां ताभिः, तटिन्यो नद्य एव वधुट्यो युवतयस्ताभिः परिवृतं परिवेष्टितम्, निस्तुलमुपमातीतम्, हेमाङ्गदमेतन्नामधेयं मण्डलं जनपदः, अस्ति विद्यते।। अथ तत्र पुरी वर्गयितुमाह-तत्रास्तीति-तत्र हेमाङ्गदमण्ड, जगति भुवने, प्रसिद्धा प्रख्याता, सा, राजनगरी राजपुरी, अस्ति विद्यते, यस्या राजपुयोः साले प्राकारे खचितानां नीलमणीनां वैडूर्यमणीनां दीधितिभिः किरण रुखो व्याप्तो मार्गः पन्था यस्य सः, तरणिः सूर्यः, सहन्न पादाश्चरणाः किरणाश्च तैः,
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy