SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ২ जीवामिगमसूत्रे मभायाः पृथिव्या घनोदधिवलयोऽष्टयोजनानि तिर्यग्वाइल्येन मइप्त इति भावः । अथ रत्नप्रभादि पृथिवीनां घनवातस्य वाहलयमाह-' इमी से णं' इत्यादि, 'इमीसे णं ये' एतस्याः खलु भदन्त ! 'स्यणप्पमाए पुढीए' रत्नप्रभायाः पृथिव्याः 'घणवायवळए' घनवातवलयः 'केवइयं बाहल्लेण पन्त्रत्ते' कियान तिर्यग्वाहत्येन प्रप्त इति मनः, भगवानाह - 'गोयमा' इत्यादि, 'गोय' हे गौतम! 'अद्धपंचमाः" अर्द्धपंचमानि सार्द्धानि चत्वारि इत्यर्थः 'जोयणाई' योजनानि 'बाहल्लेणं' बाहल्येन तिर्यग्वाद्दल्येन प्रज्ञप्त इति । 'सक्करपभाए पुच्छा' शर्करामलायाः पृच्छा, हे भदन्त ! एतस्याः शर्करा प्रभायाः पृथिव्याःघनवातवलयः शियान तिर्यग्वारल्येन मतप्तः ? इति प्रश्नः पृच्छया संगृह्यते भगवानाह - 'गोमा' इत्यादि, 'गोवमा' हे गौतम ! प्रभु कहते हैं - हे गौतम! तमस्तमःप्रभा पृथिवी का जो घनोदधि वलप है वह तिर्यग्वाल्य की अपेक्षा आठ योजन का कहा गया है। अब रत्नप्रभा पृथिवियों के घन वात का माहत्य कहते हैं- 'इमीसे णं भंते! रयणप्पभाए पुढवीए घनवायवलए केवइयां पाहल्लेणं पन्नत्ते' हे भदन्त ! इस रत्नप्रभा पृथिवी का जो घनवातवलय है वह तिर्यगूबाहल्य की अपेक्षा कितना मोटा कहा गया है ? उत्तर में प्रभु कहते हैं-'गोयमा ! अद्ध पंचमाई जोयणाई याहस्वेणं पन्नत्ते' हे गौतम! वह अर्द्ध पञ्चम अर्थात् साढे चार योजन का तिर्यग्वाहत्य की अपेक्षा मोटा कहा गया है। ' सकरप्पमाए पुच्छा' हे मदन्न ! इस शर्कराप्रभा पृथिवी का घनवातवलय तिर्यग्रबाहल्य की अपेक्षा कितना मोटा कहा गया है ? उत्तर में प्रभु कहते हैं - 'गोधमा ! कोसूणाई पंचजोयणाई बाहल्लेणं पन्नत्ते' हे અપેક્ષાથી કેટલે વિશાળ કહેલ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમસ્વામીને કહે છે કે હે ગૌતમ! તમસ્તમપ્રભા પૃથ્વીનેા જે ઘનેધિવાતવલય છે, તિય આાહેલ્થની અપેક્ષાથી આઠ ચેાજનના કહ્યો છે. તે હવે રત્નપ્રભા વિગેરે પૃથ્વીચેાના ઘનવાતના માહલ્યનું કથન કરે છે. 'इमी से ण' भवे ! रयणप्पाभार पुढत्रीए घणवायवलए केवइयां बाइल्लेणं पन्नन्ते' હું ભગવન્ આ રત્નપ્રભા પૃથ્વીને જે ઘનવાતવલય છે, તે તિગ્માહુલ્યની અપેક્ષાથી કેટલે વિશાળ કહ્યો છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમસ્વામીને हे 'गोयमा ! अद्ध पंचमाई जोयणाई बाहल्लेणं पन्नत्ते' हे गीतभ ! તે અ પંચમ અર્થાત્ સાડાચાર યાજનના તિય આાહેલ્થની અપેક્ષાથી વિશાળ ह्यो छे. 'सक्करत्पभाए पुच्छा' हे भगवन् मा शशला पृथ्वीना ने ઘનવાત વલય છે, તે તિગ્માહલ્યની અપેક્ષાથી કેટલેા વિશાળ કહેલ છે ? उत्तरभां प्रभु ४हे छे } ‘गोयमा ! कोसूणाई' प'चजोयणाइ' बाहल्लेणं पन्नत्ते' डे
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy