SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र.३ उ. ३ . ४७ औत्तरदिग्वर्त्यसुरकुमार निरूपण ૭૨ टीका- 'कहि णं भंते ! उत्तरिल्लाणं असुरकुमाराणं भवणा पन्नत्ता' कुत्र कस्मिन् स्थाने खल भदन्त । अतराणामसुर कुमारदेवाना भवनानि प्रज्ञप्तानि - कवितानीति भवनाधिकरणविषयकः प्रश्नः, उत्तरयति मज्ञापनातिदेशेन 'जहा ' इत्यादि, 'जा ठाणपदे जाव वळी' एस्थ णं वइरोयणिदे वहशेयणराया पडिवसर जाव विहर' यथा प्रज्ञापनायां स्थानपदे - स्थानाख्ये द्वितीये पदे तथा तावद्वक्तव्यं यावद्वलिः, अत्र खल्ल वैरोचन्द्रो वैरोचनराजः प्रतिवसति यावद्विहरति ततऊर्ध्व मपि तावद्वक्तव्यं यावद् दिव्यान् भोगभोगान् भुञ्जानो विहरति इति पर्यन्तं स्थानपदोक्तपाठः संग्राह्यः । इस तरह से दक्षिण दिशा के असुरकुमारों का निरूपण करके अब सूत्रकार दक्षिण दिशा के असुरकुमारों का निरूपण करते है ' कहिणं भंते! उत्तरिल्लागं असुरकुमाराणां वा पण्णता' इत्यादि । टोकार्थ - इसमें गौतम ने प्रभुश्री से ऐसा पूछा है- 'कहिणं भंते ! उत्तरिल्लाणं असुरकुमाराणां भवणा एण्सा' हे मदन्त ? उत्तरदिग्वर्ती असुरकुमारों के भवन वहां पर कहे गये हैं ? उत्तर में प्रभुश्री कहते हैं 'जहा ठाणपदे जाब चली' हे गौतम । प्रज्ञापना के द्वितीय स्थान पद में वलि प्रकरण तक जैला कथन किया गया है वैलाही यहाँ पर भी कह लेना चाहिये। 'एत्थ णं वधरोयणिदे बहरोगणराया परिवलह जाव विहरद्द' यहां वैरोचनेन्द्र वैरोचनराजरलि रहना है यावत दिव्य भोग भोगों को भोगता हुआ रहता है। अब बलि की परिषदा का वर्णन करते हैं 'बलिस्स णं भंते' इत्यादि 'बलिस णं भंते बइरोयणिदस्त बहरोयणरन्नो આ રીતે દક્ષિણુ દિશાના અસુરકુમાર દેવાનુ નિરૂપણુ કરીને હવે સૂત્રકાર उत्तर हिशाना असुरकुमार देवानुं नि३पशु छे 'कहि णं' भते | उत्तरिल्ला णं असुरकुमाराणं भवणा पण्णत्ता' त्याह ટીકા-આ સૂત્ર દ્વારા શ્રી ગૌતમાસીએ પ્રભુશ્રીને એવું પૂછ્યું छे 'कहिणं भवे ! उत्तरिल्लाणं असुरकुमाराणं भवणा पण्णत्ता' हे भगवन् ! ઉત્તર દિશામાં આવેલ અસુરકુમારેતા ભવના કયાં કહેવામાં આવેલ છે ? मा प्रश्नना उत्तरभां अनुश्री हे छे ! 'गोयमा ! जहा ठाणपदे जाव चळी' હે ગૌતમ ! પ્રજ્ઞાપના સૂત્રના ખીજા સ્થાન પદમાં અલિ પ્રકરણ સુધી જે પ્રમાણે કહેવામાં આવેલ છે, એજ પ્રમાણે અહીયા પણ સમજી લેવુ' ોઇએ. 'एत्थ णं वइरोयणि दे वइरोयणराया परिवछड़ जाव विहरइ' अहींया वैरोय. નેન્દ્ર વૈરાચન રાજ ખલિ રડે છે, યાત્ દિવ્યભેગેને ભાગવતા થકા રહે છે. આ કથન સુધિનું પ્રજ્ઞાપના સૂત્રના સ્થાનપદનુ` કથન ગ્રહણ કરવું જોઈએ,
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy