________________
७४०
जीवामिगम चत्तारि देविलया पन्नत्ता, बाहिरियाए परिसाए अधुट्टा देविसया पन्नत्ता। वलिस्स ठिई पुच्छा जाव बाहिरियाए परिसाए देवीणं केवइयं कालं ठिई पन्नत्ता ? गोयमा! वलिस्स णं वइरोयणिदस्त बइशेषणरन्नो अभितरियाए परिसाए देवाणं अधुट्ट पलिओवमा ठिई पनत्ता, मज्झिमियाए परिसाए तिन्नि पलिओक्साई ठिई पन्नत्ता, बाहिरियाए परिलाए देवाणं अड्डाइजाई पलिओवमाई ठिई पन्नता, अभितरियाए परिसाए देवाणं अडाइजाइं पलिओनसाइं ठिई पन्नत्ता, मझिमियाए - परिलाए देवाणं दो पलिओश्माई ठिई पन्नत्ता, बाहिरियाए -परिसाए देवाणं दिवढें पलिभोक ठिई पन्नत्ता, सेसं जहा
चमरस्त असुरिंदल असुरकुमाररणो ।सू० ४७॥ - - छाया-कुत्र खलु भदन्छ ! औत्तराणामलरकुमाराणां भवनानि प्रज्ञप्तानि, यथा-स्थानपदे सावदलिा, अन्न वैरोचनेन्द्रो वैरोचनराजः परिवसति यावद्विहरति । दछे खल्लु भदन्त ! वैरोचनेन्द्रस्य वैरोचनराजस्य कति पर्पदः प्रज्ञप्ताः ? गौतम ! तिस्रः पर्षदः प्रज्ञप्ताः तबधा-समिता चण्डा जाता, आभ्यन्तरिका समिता, माध्यतिका चण्डा, वाह्या जाता। बलेः खलु वैरोचनेन्द्रस्य वैरोचनराजस्थाम्यन्तरिकायां पपदि कवि देवतहस्राणि पज्ञाप्तानि साध्यमिझायां पर्पदि कति देव सहस्त्राणि यावद् वाह्यायां पदि कति देवीशतानि मज्ञप्तानि ? गौतम ! वले. खल वैरोचनेन्द्रस्य वैरोचनराजस्याऽऽ एन्तरिकायां पर्षदि विशतिर्देवसहस्राणि मज्ञप्तानि, माध्यमिकायां पदि चतुर्विंशतिर्देवतहखाणि प्रज्ञप्लानि वाहयायां .पर्षदि अष्टाविंशविदेवसहस्त्राणि प्रज्ञप्लानि, आभ्यन्तरिकायां पर्षदि अपञ्चमानि 'देवीशतानि घज्ञप्तानि माध्यमिझायां पयदि पत्वारि देवीशतानि मज्ञप्तानि वाइयायां पर्व दि अर्द्धचतुर्थानि देवीशतानि प्रज्ञप्तानि । बलेः स्थितौ पृच्छा यावद् 'बाहयायां पर्पदि देवीनां भियन्तं कालं स्थितिः प्रज्ञप्ता गौतम! वळे खलु वैशेच नेन्द्रस्य वैशेचनराजस्य आभ्यन्तरिकायां पर्पदि देवानामर्द्धचतुर्थानि पल्योपगानि स्थितिः प्रज्ञप्ता, माध्यमिक्षायां पदि देशनां त्रीणि पल्योपमानि स्थितिः प्रज्ञप्ता बाह्यायां पर्षदि देवानाम् अर्द्धतृतीयानि पल्योपमानि स्थितिः प्रज्ञप्ता, माध्यमि काय पर्पदि देवीनां द्वे पल्योएमें स्थितिः प्रज्ञप्ता, वाहुयायां पर्पदि देवीनां द्वय, एल्योपमं स्थितिः प्रज्ञप्ता, शेष यथा-चमरस्यासुरेन्द्रस्यासुरराजस्य ।।सू०४७॥