SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ ን ६७४ जीवामिगमसूत्रे यतः 'ववगदगोवदत्राणं ते मणुप्रमणा पण्णत्ता समगाउसो !' व्यपगतद कोपद्रवाः, व्यपगताः - विनष्टा उदकानामुपद्रवाः विदृष्ट्यादिरूपा येभ्यस्तथा भूतास्ते water द्वीपनिवासिनो मनुजगणाः- मन्त्रताः कथिताः हे श्रमणायुष्मन् । इति । 'अस्थि णं भंते । एगोरुयदीवे दीवे' अस्ति खलु भदन्त ! एकोरुक द्वीपनामके द्वीपे 'अयागराइ वा' अय आकर इति वा अपसो लोडस्य आकरः उद्भवस्थान स विद्यते नवेव गौतमस्य पश्नः, एवमग्रेऽपि आकर विषयकः मन उन्नेयः । 'बागरा वा' ताम्राकर इति वा, ताम्रस्य धातुविशेषस्याकरः 'सीसागराइ वा ' शीसकाकर इवि वा, शीस का 'सीला' इति लोकम सिद्धः, 'सुवण्णारावा' सुवर्णाकर इति वा 'श्यणागराइ वा' रत्नस्य वज्रवैदेिराकर इति वा, 'वहरागराड़ वा' वज्राकर इति वा, वज्रं - हीरक्स् 'वसुहाराइ वा' वसुधारेति वा, वसुधाराधारारूपेणाकाशतः पतिता सुवर्णदृष्टिः, 'हिरणवासावा' हिरण्यस्य- रजतस्य वर्ष सामान्यतो दर्पणम् इति वा 'सुवासा वा' सुवर्णव इति वा, 'रयणवासाइ गौतम । यह अर्थ समर्थ नहीं है अर्थात् ये फक्त अतिवृष्टि अनावृष्टि आदि उपद्रव वहाँ पर नहीं होते है । क्योंकि 'पपगवद्गोददवाणं ते मणुयगणा पण्णा समाउसो' वे मनुष्य हे श्रमण आयुष्मन् जलीय उपद्रव से सर्वथा रहित होते हैं 'अस्थि णं भंते ! एगोरुप दीवे दीवे अयागराह वा लम्बागराह वा सीसागराह वा सुवण्णागराइ वा रयणागराह वा वसुहारा वा हिरण्णवासा वा 'हे भदन्त ! क्या उस एकोरुक नाम के द्वीप में लोह की खाने है ? ताम्बे की खाने है ? सीसे की खाने है ? सुवर्ण की खाने है ? रनों की खाने है ? बज्र हीरे की खाने है ? तथा वसुधारा-शदा - रुप से खोनेषों की वृष्टि होती है क्या ? हिरण्य की वर्षा होती है ? 'सुण्णवालाठवा' सुवर्ण को वर्षा होती है ? 'रयण - આ અર્થ ખરાખર નથી અર્થાત્ આ પ્રમાણે કહેવું તે ચૈગ્ય નથી, એટલે કે या पूर्वोक्त अतिवृष्टि, अनावृष्टि विगेरे उपद्रवत् थता नयी. 'ववगयद्गो वदत्राणं ते भगुयगणा पण्णता सपण'उसो' ते मनुष्ये संधी उपद्रवे। विनाना होय छे 'अत्थि णं भंते! गराइबातम्या गराइवा सीसागर इवा सुरण गराइया वसुराइरा' हिरण्णवासा इवा' हे भगवन् ! मे भेो છે તાંમાંની ખાણુ! છે? સીસાની ખાણેા છે? ખાણુ! છે ? વજ્રની ખાણુ! છે? હીરાની ખાણેા છે ? તથા વસુધારા ધારા प्रवाहधी सोनेयानी वृष्टि थाय ? हिरएयनो वरसाई थाय हे ? 'सुवण्णवा साह वा' सोनाना वरसाह थाय है ? 'रयणवासाइवा रत्नाना वरसाह थाय छे ? श्रम आयुष्मन् स एगोरुय दोवे दोवे अयारयण गराइत्रा वइरागरा इवा द्वीपमां सोमउनी माओ। ખાશે છે ? રત્નાની સેાના ની
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy