SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्रे तनुधनोभवेत्तदाचन्द्रमकाबाद् द्वितीयचन्द्र इव तत्र लक्ष्यते 'पडिराइवा' प्रतिसूर्य इति वा' एवं प्रतिनूर्योऽपि, उक्तहि - 'उदयात्मभृति महरेकदिनं यावत् तनुधनोऽर्क समीपे यदा भवति तदा अर्करश्मिवशात्तत्र द्वितीयोऽर्क इव लक्ष्यते स प्रतिसूर्य उच्यते, एवमस्तसमयेऽपि संभवति' इति । 'इंधणुइ ना' इन्द्रधनुरिति वा सन्ध्या समये धनुराकारा नानावर्णा रेखा, 'उदगमच्छाइ वा' उदकमत्स्य इति वा उदकमह्यः तात्कालिकष्ट सूचको गगने दृश्यमान इन्द्रधनुष एव खण्डरूपः 'अमोहाइ वा' अमोघ इति वा, अमोघः- सूर्यास्तनन्तरं तत्कालमेव सूर्यविम्वान्निस्सृतागगने शकटोद्धिसंस्थिता वृष्ट्यादि सूचिकाश्यामादिरेखा 'कविहसियाइ वा' कपि उसितमिति वा, अकस्मान्नमसि श्रूयमाणं वा नरमुखसदृशस्य विकृतमुखस्य हसनज्ज्वलभीमशब्दरूपम्, 'पाईणवायाइ वा 'प्राचीनवात इति वा 'पडीणवायाइ वा ' प्रतीचीनवात इति, 'जाव' यावत् 'सुद्धवायाइ चा' शुद्धवात इति वा अत्र यावत्पदेन प्रज्ञापन प्रथमपदोक्ता एकोनविंशविवदिश्वायुकायभेदाः संग्राह्याः- तथाहि'पाईणवाए१, पडीणवाएर, दाहिणवाएर, उदीणवाए४, उढाचाए५ अहोवाए६ तिरियवाए७ विदिसीवाए८ वाउन्मामे९ वाउकलिया१० वायमंडळिया ११ नाना वर्ण वाली रेखा, उदकमत्स्य - तत्काल में होने वाली दृष्टि का सूचक उसी इन्द्र धनुष का टुकडा, अमोघ सूर्यास्त के बाद आकाश में तत्काल सूर्य बिम्व से निकलती हुई शकट के ओषण के आकार की वृष्टि आदि की सूचक श्याम आदि वर्ण वाली रेखा, कपिहसित-अकस्मात् आकाश में सुनाइ देने वाला भयंकर शब्द प्राचीन वात- पूर्व का वायु प्रतीचीनवायु-पश्चिम का वायु यावत् शब्द वायु | वायु १९ उन्नीस प्रकार का प्रज्ञापना सूत्र के प्रथमपद में कहा गया है वे उन्नीस प्रकार के वायु इस प्रकार है- पूर्व वात १, पश्चिम दात २, दक्षिण यात ३, उत्तर મડળ, પ્રતિચંદ્ર-એક ચ'દ્રથી ખીજા ચદ્રનુ' દેખાવુ એવ પ્રતિ સૂર્ય-એ સૂર્યનું દેખાવું, ઈંદ્ર ધનુષ, ધનુષના આકારની અનેક ર'ગેાવાળી રેખાનું આકાશમાં દેખાવું. ઉદકમત્સ્ય-તત્કાલમાં થવાવાળી વર્ષોં સૂચક, એ જ ઈદ્રધનુષનેા ખંડ, અમેાઘ-સૂર્યાસ્ત પછી આકાશમાં તેજ વખતે સૂર્ય બંખમાંથી ગાડાના એ ધણુના આકારને વરસાદ વરસવાની સૂચના ખતાવનારી શ્યામ વિગેરે રંગની રેખા, કપિહસિત-અસ્માત આકાશમાં સંભળાનાર ભયંકર શબ્દ, પ્રાચીવાત પૂના વાયુ, પ્રતીચીનવાયુ-પશ્ચિમના વાયુ ચાવત્ શબ્દથી ૧૯ ઓગણીસ પ્રકારના વાયુ પ્રજ્ઞાપના સૂત્રના પહેલા પદમાં કહેલ છે. તે ૧૯ ઓગણીસ વાયુ આ પ્રમાણે છે. પૂવાત ૧, પશ્ચિમવાત ૨, દક્ષિણુવાત ૩, ઉત્તરવાત ६६० -
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy