SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतका टीका प्र.३ ३.३ ३.३८ एकोरुक० मनुजीवानामाकारादिकम् ६०१ तत्र वज्रवद्विराजितं क्षमात्वेन तथा प्रशस्त लक्षणं सामुद्रिकशास्त्रोक्त प्रशस्त गुणोपेतं-निरुदरं-कृशोदरं यासां तास्तथा, यथा त्रिील वलितम्-चलिर्नामनाभेरुपरि उदरगता रेखा, तिसृणां क्लीनां समाहारः त्रिवलि उदरगतरेखात्रयं, तेन बलितम्-ईपद्वक्रीभूतं तनुनमितम् ईपन्नम्रोभूतं मध्यं शरीरमध्यभागो यासां वास्तथा, 'उज्जुयसमसंहितजच्च तणुकसिणणिद्ध आदेज्जलडह मुविभत्त सुजातकंत सोभतरुइल रमणिज्जरोमराई' ऋजुक समसंहितजात्य तनुकृष्ण स्निग्धादेय. कलित मुविभक्त सुजातकान्त शोभमानरुचिररमणीयरोमराजयः, तत्र-ऋजुकानां समानां-तुल्यानाम्, संहितानां-सन्तताम् न तु अपान्तराल व्यवच्छिन्नानाम् जन्मयातानाम्. तनूनों सूक्ष्माणाम्, कृष्णानां - भ्रमरावत् कृष्णवर्णानां स्निग्धानां-सतेजस्कानां न तु रक्षाणां आदेयानां दृष्टिग्राह्याणां 'लडाइ' ति ललितानां सुविभक्तानां सुष्टु विभाग प्राप्तानां परस्पराऽश्लिष्टानां मुजातानां सुष्टुतया समुद्गतानाम् कान्तानां-कमनीयानाम् अतएव शोभमानानां-शोभासंपन्नानां, रुचिराणां-कान्तियुक्तानां, रमणीयाना-पृष्टजन मनोहारकाणां रोम्णां तनूरुहाणां राजिः-पङ्क्तिांसा तास्तथोक्ताः 'गंगावत्त पयाहिणावत्त तरंग भंगुररविवि रणजच्च तणुकसिणणिद्ध आदेज लड़ह सुविभत्त सुजोतकंन सोभंत रुहल रमणिज्ज रोमराई' इनके शरीर का मध्य भाग त्रिवली तीन रेखाओं से वलिन-मुडा हुआ होता है. पतला-कृश-होता है, नमित होता है-ईषत् नम्र होता है, इनकी रोमराज सरल होती है समबराबर होती है, सघन होती है, बीच २ में छूटी हुई नहीं होती हैं कृत्रिम नहीं होती है-स्वाभाविक होती है पतली होती है, काली होती है, स्निग्ध होती है, आदेय-सुहावनी होती है ललित-सुन्द-होती है, सुविभक्त-अलग-अलग होती है, सुजात-जन्म दोष रहित होती है कान्त मन को हरने वाली होती है शोभा युक्त होती हैं, रुचिर होती है और रमणीय होती है। 'गंगावत्तपत्राहिणावत्त रंग भंगुर रवि कंत सोभतरुइलरमणिज्जरोमराई' भनी शरीरने। मध्यमा जय मायाथा વળે હોય છે. પાતળે અર્થાત કંઇક કુશ હોવાને લીધે નમેલ હોય છે. ઈષત્ નમેલ હોય છે. તેઓની જેમ પંકિત સરલ હોય છે સમ બરાબર સરખી હોય છે. સઘન ગાઢ હોય છે. વચમાં વચમાં છૂટેલી હતી નથી. કૃત્રિમ હોતી નથી. સ્વાભાવિક હોય છે પાતળી હોય છે, કાળી હોય છે સિનગ્ધ હોય છે. આદેય કહેતાં સોહામણી હોય છે. લલિત એટલે કે સુંદર હોય છે. સુવિભકત અલગ અલગ હોય છે. સુજાત જન્મદેષ વિનાની હોય છે. કાંત મનને હરણ કરવાવાળી હોય છે, શોભાયમાન હોય છે. અને રમણીય मो० ७६
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy